यशायाहः
४४:१ तथापि इदानीं शृणु, हे मम दास याकूब; इस्राएलं च, ये मया चिनोति।
44:2 एवम् उक्तवान् परमेश् वरः यः त्वां निर्मितवान्, गर्भात् रचितवान् च, यः...
भवतः साहाय्यं करिष्यति; हे याकूब, मम सेवक, मा भयम्; त्वं च जेसुरुन्, यम् अहम्
चिनोति।
44:3 अहं हि तृषितस्य उपरि जलं पातयिष्यामि, शुष्कस्य उपरि जलप्लावनम्
ground: अहं तव बीजेषु मम आत्मानं पातयिष्यामि, मम आशीर्वादं च तव बीजेषु पातयिष्यामि
सन्तान : १.
४४:४ ते च तृणेषु इव, जलस्य समीपे विलो इव उत्पद्यन्ते
पाठ्यक्रमाः।
४४:५ कश्चित् वक्ष्यति, अहं भगवतः अस्मि; अपरः च आत्मनः आह्वयेत्
याकूबस्य नाम; अपरः हस्तेन परमेश् वरस् य अनुग्रहं करिष्यति।
इस्राएलनाम्ना च स्वस्य उपनामम्।
44:6 इति इस्राएलस्य राजा परमेश् वरः, तस्य मोक्षदाता च परमेश् वरः
गणाः; अहं प्रथमः, अहं च अन्तिमः; मम पार्श्वे च ईश्वरः नास्ति।
44:7 कः च यथा अहं आहूय वक्ष्यति क्रमेण स्थापयति च
मां, यतः मया प्राचीनजनाः नियुक्ताः? ये च वस्तूनि सन्ति
आगच्छन्ति, आगमिष्यन्ति च, ते तान् दर्शयन्तु।
44:8 मा भयं मा भैषीः, किं मया भवद्भ्यः ततः परं न कथितं, किं च...
घोषितवन्तः? यूयं मम साक्षिणः अपि। मम पार्श्वे कोऽपि ईश्वरः अस्ति वा ?
आम्, ईश्वरः नास्ति; अहं न कञ्चित् जानामि।
44:9 ये उत्कीर्णं प्रतिमां निर्मान्ति ते सर्वे व्यर्थाः सन्ति; तेषां च
मनोहरवस्तूनि न लाभं प्राप्नुयुः; ते च स्वसाक्षिणः सन्ति;
न पश्यन्ति, न जानन्ति; यथा ते लज्जिताः भवेयुः।
44:10 केन देवं निर्मितं वा उत्कीर्णं प्रतिमां द्रवीकृतं यत् लाभप्रदम्
किमपि न?
44:11 पश्यन्तु, तस्य सर्वे सहचराः लज्जिताः भविष्यन्ति, श्रमिकाः च तेषां
पुरुषाः: सर्वे एकत्र समाहिताः भवन्तु, उत्तिष्ठन्तु; तथापि ते
भयं करिष्यन्ति, ते च मिलित्वा लज्जिताः भविष्यन्ति।
44:12 चिमटेन लोहारः अङ्गारयोः कार्यं करोति, तत् च निर्माति
मुद्गरैः, बाहुबलेन च तत् कार्यं करोति, आम्, सः अस्ति
क्षुधार्तः तस्य बलं क्षीणं भवति, सः जलं न पिबति, मूर्च्छितः च भवति।
४४:१३ काष्ठकारः स्वराज्यं प्रसारयति; सः रेखायाः सह तस्य विपणनं करोति; सः
विमानैः युक्तं करोति, कम्पासेन च विपणयति, च
मनुष्यस्य आकृतिनुसारं मनुष्यस्य सौन्दर्यस्य अनुसारं करोति;
यत् गृहे एव तिष्ठेत्।
44:14 सः तं देवदारवृक्षान् उत्कृष्य सरूं ओकवृक्षं च गृह्णाति, यत् सः
वनवृक्षाणां मध्ये स्वस्य कृते बलं करोति, सः एकं रोपयति
भस्म, वर्षा च तत् पोषयति।
४४:१५ तदा मनुष्यस्य दहनं भविष्यति, यतः सः तत् गृहीत्वा उष्णं करिष्यति
स्वयं; आम्, सः तत् प्रज्वालयति, रोटिकां च पचति; आम्, सः देवं करोति,
तत् च पूजयति; सः तां उत्कीर्णं प्रतिमां कृत्वा पतति
तत्र ।
४४:१६ तस्य भागं अग्नौ दहति; तस्य भागेन मांसं खादति;
भर्जयित्वा तृप्तः भवति।
आह, अहं उष्णः, अहं अग्निः दृष्टवान्:
44:17 तस्य अवशिष्टं च देवं करोति, स्वस्य उत्कीर्णप्रतिमाम्
तस्य समीपं पतित्वा तद् भजन् प्रार्थयति च
कथयति, मां मोचय; त्वं हि मम देवः।
44:18 ते न ज्ञातवन्तः न च अवगतवन्तः, यतः सः तेषां नेत्राणि निमीलितवान् यत्...
ते न पश्यन्ति; तेषां हृदयं च यत् ते अवगन्तुं न शक्नुवन्ति।
44:19 न च कश्चित् हृदये विचारयति न च ज्ञानं न च
तस्य भागः मया अग्नौ दग्धः इति वक्तुं अवगत्य; आम्, अपि अहम्
तस्य अङ्गारयोः उपरि रोटिकां पच्यन्ते; मया मांसं भृष्टं, खादितम् च
it: किं च तस्य अवशिष्टं घृणितम् करिष्यामि? अहं पतिष्यामि
वृक्षस्य स्तम्भपर्यन्तं अधः?
44:20 सः भस्मं पोषयति, वञ्चितहृदयेन तं विमुखीकृतम् यत् सः
न शक्नोति तस्य आत्मानं मोचयितुं, न च वक्तुं शक्नोति, किं मम दक्षिणहस्ते असत्यं नास्ति?
44:21 हे याकूब इस्राएल च एतानि स्मर्यताम्; त्वं हि मम दासः, मम अस्ति
त्वां निर्मितवान्; त्वं मम दासः, हे इस्राएल, त्वं न विस्मरिष्यसि
मम ।
४४:२२ मया स्थूलमेघवत् तव अतिक्रमणानि अपसारितानि, क
मेघ, तव पापाः, मम समीपं प्रत्यागच्छ; अहं त्वां मोचितवान्।
44:23 हे स्वर्गाः गायन्तु; यतः परमेश् वरः तत् कृतवान्, हे अधोभागाः, उद्घोषयन्तु
पृथिवी: गायने भित्त्वा, हे पर्वताः, हे वने, प्रत्येकं च
तस्मिन् वृक्षः, यतः परमेश् वरः याकूबं मोचितवान्, आत्मनः महिमाम् अकरोत्
इजरायल् ।
44:24 इति तव मोक्षदाता परमेश् वरः, यः त्वां रचितवान् च
गर्भ, अहं परमेश् वरः सर्व्वं निर्माति; यत् प्रसारयति
स्वर्गाः एव; यत् मया एव पृथिवीं प्रसारयति;
४४:२५ तत् मृषावादिनां चिह्नं विफलं करोति, भविष्यद्वाणीनां उन्मत्तं च करोति; तत्u200c
ज्ञानिनः पश्चात्तापं करोति, तेषां ज्ञानं मूर्खं करोति;
44:26 तत् दासस्य वचनं दृढयति, तस्य उपदेशं च करोति
तस्य दूताः; यरुशलेमम् कथयति, “त्वं निवससि; इति च
यहूदानगराणि यूयं निर्मिताः भविष्यन्ति, अहं च जीर्णान् उत्थापयिष्यामि
तस्य स्थानानि : १.
44:27 तत् गभीरं वदति, शुष्कं भव, अहं तव नद्यः शोषयिष्यामि।
44:28 तत् कोरसस्य विषये वदति, सः मम गोपालः अस्ति, मम सर्वं च करिष्यति
pleasure: यरुशलेमम् अपि वदन्, त्वं निर्मितः भविष्यसि; तथा
मन्दिर, तव आधारः स्थापितः भविष्यति।