यशायाहः
४२:१ पश्य मम दासः, यम् अहं धारयामि; मम निर्वाचित, यस्मिन् मम आत्मा
आनन्दयति; अहं तस्य उपरि मम आत्मानं स्थापितवान् सः न्यायं जनयिष्यति
अन्यजातीयान् प्रति।
४२:२ सः न रोदिति न उत्थापयिष्यति न च स्वरं श्रूयते
मार्गं।
४२:३ सः क्षतम् वेणुं न भङ्क्ते, धूमपानं च न च
quench: सः न्यायं सत्यं प्रति आनयिष्यति।
42:4 सः न विफलः न निरुत्साहितः भविष्यति, यावत् सः न्यायं न स्थापयति
पृथिवी: द्वीपाः च तस्य नियमं प्रतीक्षन्ते।
42:5 इति परमेश् वरः परमेश् वरः यः स् वर्गान् सृष् टवान् तन् च प्रसारितवान्
बहिः; यः पृथिवीं प्रसारयति, यस्मात् च निर्गच्छति; सः
यः तस्मिन् प्रजाभ्यः प्राणं ददाति, चरतां च आत्मानं ददाति
तत्र : १.
42:6 अहं परमेश्वरः त्वां धर्मेण आहूतः, तव हस्तं च धारयिष्यामि।
त्वां च पालयिष्यति, जनसन्धिं च त्वां दास्यति, यतः क
अन्यजातीयानां प्रकाशः;
४२:७ अन्धनेत्राणि उद्घाटयितुं, कारागारात् बन्दीनां बहिः आनयितुं, च...
ये कारागारगृहात् बहिः अन्धकारे उपविशन्ति।
42:8 अहं प्रभुः, मम नाम तदेव, मम महिमा अन्यस्मै न दास्यामि।
न च मम उत्कीर्णबिम्बानां स्तुतिः।
42:9 पश्यतु, पूर्वाणि सम्पन्नानि, अहं च नूतनानि वस्तूनि वदामि।
तेषां वसन्तस्य पूर्वं अहं तान् वदामि।
42:10 भगवतः नूतनं गीतं गायन्तु, तस्य स्तुतिं च पृथिव्याः अन्तात्।
यूयं समुद्रं गत्वा तत्र यत् किमपि अस्ति; द्वीपान्, तथा
तस्य निवासिनः ।
42:11 प्रान्तरं तस्य नगराणि च स्वरं उत्थापयन्तु, द
केदारः येषु ग्रामेषु निवसति, शिलावासिनः गायन्तु।
ते पर्वतशिखरात् उद्घोषयन्तु।
42:12 ते भगवतः महिमां कुर्वन्तु, तस्य स्तुतिं च वदन्तु
द्वीपाः ।
42:13 परमेश् वरः पराक्रमी इव निर्गमिष्यति, सः इव ईर्ष्याम् उद्दीपयिष्यति
युद्धपुरुषः सः क्रन्दति, आम्, गर्जति; सः स्वस्य विरुद्धं विजयं प्राप्स्यति
शत्रून् ।
42:14 मम चिरकालः शान्तिं धारयति; अहं निश्चलः अभवम्, निवृत्तः च अभवम्
स्वयं: इदानीं अहं प्रसववती इव रोदिमि; अहं च नाशयिष्यामि
सद्यः भक्षयतु।
42:15 अहं पर्वतान् पर्वतान् च विध्वस्तं करिष्यामि, तेषां सर्वाणि ओषधीः शोषयिष्यामि; अहं च
नद्यः द्वीपान् करिष्यति, अहं कुण्डान् शोषयिष्यामि।
42:16 अहं च अन्धान् तेन मार्गेण आनयिष्यामि यत् ते न जानन्ति स्म; अहं तान् नेष्यामि
अविज्ञातेषु मार्गेषु अहं पूर्वं तमः प्रकाशं करिष्यामि
तान्, वक्राणि च ऋजुवस्तूनि। एतानि अहं तान् करिष्यामि,...
न तान् त्यजन्तु।
42:17 ते निवृत्ताः भविष्यन्ति, ते बहु लज्जिताः भविष्यन्ति, ये विश्वसन्ति
उत्कीर्णाः प्रतिमाः, ये गलितप्रतिमाः वदन्ति, यूयं अस्माकं देवाः।
४२:१८ हे बधिराः शृणुत; हे अन्धाः पश्यत, येन यूयं पश्यथ।
४२ - १९ - कः अन्धः मम सेवकः एव । बधिरः वा, यथा मम दूतः यः मया प्रेषितः? कः
अन्धः यथा सिद्धः, परमेश् वरस् य सेवक इव अन्धः?
42:20 बहु वस्तूनि दृष्ट्वा त्वं तु न पालसि; कर्णौ उद्घाट्य, किन्तु सः
न शृणोति।
42:21 परमेश्वरः स्वधर्मस्य कृते सुप्रसन्नः अस्ति; सः वर्धयिष्यति
नियमं, गौरवपूर्णं च कुरुत।
42:22 किन्तु एषः प्रजा लुण्ठितः लुण्ठितः च अस्ति; ते सर्वे फसन्ति
छिद्राणि, कारागारगृहेषु च निगूढाः सन्ति, ते शिकारस्य कृते सन्ति, न च
प्रसवति; लुण्ठनस्य कृते, कश्चित् न वदति, पुनः स्थापयतु।”
42:23 युष्माकं मध्ये कः एतत् श्रोष्यति? यः श्रोष्यति श्रोष्यति च
आगमिष्यमाणः समयः?
42:24 कः याकूबं लूटार्थं दत्तवान्, इस्राएलं च लुटेरेभ्यः दत्तवान्? किं परमेश् वरः न अकरोत्,
यस्य विरुद्धं वयं पापं कृतवन्तः? यतः ते तस्य मार्गे गन्तुं न इच्छन्ति स्म।
न च ते तस्य नियमस्य आज्ञापालकाः आसन्।
४२:२५ अतः सः तस्य क्रोधस्य क्रोधं पातितवान्, तस्य च
युद्धस्य बलं तया तं परितः अग्निः प्रज्वलितः, तथापि सः जानाति स्म
नहि; तत् तं दहति स्म, तथापि सः तत् हृदये न स्थापितवान्।