यशायाहः
40:1 यूयं मम जनान् सान्त्वयन्तु, सान्त्वयन्तु, इति युष्माकं परमेश्वरः वदति।
40:2 यरुशलेमनगरं आरामेन वदन्तु, तस्याः युद्धम् इति आह्वयन्तु
कृतं यत् तस्याः अधर्मः क्षमितः, यतः सा प्राप्तवती
तस्याः सर्वपापानां कृते परमेश् वरस् य हस्तः द्विगुणः।
40:3 प्रान्तरे यः क्रन्दति तस्य वाणी, यूयं मार्गं सज्जीकरोतु
परमेश् वरः, अस् माकं परमेश् वरस् य कृते मरुभूमिषु राजमार्गं ऋजुं कुरु।”
40:4 प्रत्येकं द्रोणी उन्नतं भविष्यति, प्रत्येकं पर्वतः पर्वतः च निर्मितः भविष्यति
नीचः कुटिलः ऋजुः, रूक्षः च समतलः भविष्यति।
40:5 ततः परमेश् वरस्य महिमा प्रकाशितः भविष्यति, सर्वे मांसाः तत् पश्यन्ति
एकत्र, यतः परमेश् वरस् य मुखेन तत् उक्तम्।
४०:६ वाणी अवदत् क्रन्दतु इति । स च आह-किं रोदिमि? सर्वं मांसं तृणम्, २.
तस्य च सर्वं सद्भावं क्षेत्रपुष्पवत् भवति।
40:7 तृणं शुष्कं भवति, पुष्पं क्षीणं भवति, यतः परमेश् वरस् य आत् मा
तस्य उपरि फूत्करोति, नूनं जनः तृणम् अस्ति।
40:8 तृणं शुष्कं भवति, पुष्पं क्षीणं भवति, किन्तु अस्माकं परमेश्वरस्य वचनं भविष्यति
सदा तिष्ठतु।
40:9 हे सियोन, यः शुभसमाचारं आनयति, त्वां उच्चपर्वतम् आरुह;
हे यरुशलेम, यः शुभसमाचारं आनयति, तव स्वरं उच्चारय
बलः; उत्थापय, मा भयम्; यहूदानगरस्य नगरान् कथयतु।
पश्य तव ईश्वरः!
40:10 पश्यतु, प्रभुः परमेश्वरः दृढहस्तेन आगमिष्यति, तस्य बाहुः च शासनं करिष्यति
तस्य कृते, पश्य, तस्य फलं तस्य समीपे अस्ति, तस्य कार्यं च तस्य पुरतः अस्ति।
40:11 सः गोपालवत् स्वस्य मेषान् पोषयिष्यति, सः मेषान् सङ्गृह्णाति
बाहुं च तान् वक्षसि वहति, तान् मन्दं नेष्यति यत्
युवाभिः सह सन्ति।
40:12 यः स्वहस्तविवरे जलं परिमितं कृत्वा प्रयुक्तवान्
स्वर्गः स्पैनेन सह, पृथिव्याः रजः च क
परिमाणं कृत्वा पर्वतान् तराजूभिः, पर्वतान् च क
संतुलन?
40:13 यः परमेश्वरस्य आत्मानं निर्देशितवान्, तस्य परामर्शदातृत्वेन वा
तं उपदिष्टवान्?
40:14 येन सह सः परामर्शं कृत्वा यः तं उपदिष्टवान्, तं च उपदिष्टवान्
न्यायमार्गं तस्मै ज्ञानं उपदिश्य मार्गं दर्शितवान्
अवगमनम्?
40:15 पश्यन्तु, राष्ट्राणि लोटाबिन्दुवत्, गण्यन्ते च
तुलायाः लघु रजः, पश्य, सः द्वीपान् अतीव इव गृह्णाति
अल्पं वस्तु ।
40:16 लेबनानदेशः च न पर्याप्तः दहनार्थं, न च तस्य पशवः पर्याप्ताः
होमबलिदानार्थम् ।
40:17 तस्य पुरतः सर्वाणि राष्ट्राणि किमपि न इव सन्ति; ते च तस्मै न्यूनाः गण्यन्ते
न किमपि, आडम्बरात् च।
40:18 तर्हि यूयं ईश्वरं कस्य उपमाम् करिष्यन्ति? अथवा यूयं केन उपमायाः उपमा करिष्यथ
तस्य?
40:19 कर्मकरः उत्कीर्णं प्रतिमां द्रवयति, सुवर्णकारः च तां प्रसारयति
सुवर्णेन सह, रजतशृङ्खलानि च क्षिपति।
40:20 यः एतावत् दरिद्रः यत् तस्य हविः नास्ति सः वृक्षं चिनोति यत्...
न सड़्गति; सः तं धूर्तं कर्मकरं उत्कीर्णं सज्जीकर्तुं अन्वेषयति
प्रतिबिम्बं, तत् न चलितव्यम्।
४०:२१ किं यूयं न ज्ञातवन्तः? किं यूयं न श्रुतवन्तः? किं भवद्भ्यः न कथितम्
आरंभ? किं यूयं पृथिव्याः आधारेभ्यः न अवगताः?
४० - २२ - स एव पृथिव्याः मण्डले उपविष्टः निवासिनः च
तस्य टिड्डी इव भवन्ति; यत् स्वर्गान् प्रसारयति यथा क
पर्दां स्थापयति, तानि च निवासार्थं तंबूवत् प्रसारयति।
40:23 तत् राजपुत्रान् शून्यं करोति; सः पृथिव्याः न्यायाधीशान् करोति
आडम्बर इति ।
40:24 आम्, ते न रोपिताः भविष्यन्ति; आम्, ते न वप्यन्ते, आम्, तेषां
स्तम्भः पृथिव्यां न मूलं करिष्यति, सः अपि फूत्करिष्यति
तान् शुष्यन्ति, चक्रवातः तान् यथा
कूपः ।
40:25 तर्हि यूयं केन सह मां उपमास्यथ, अहं वा समः भविष्यामि? इति पवित्रः वदति।
40:26 उच्चैः दृष्टिम् उत्थाप्य पश्यतु कः एतानि सृष्टवान्।
यः तेषां गणं संख्यानुसारं बहिः आनयति, सः तान् सर्वान् नाम्ना आह्वयति
तस्य पराक्रमस्य महत्त्वं, यतः सः बलवान् अस्ति; न एकम्
असफलः भवति।
40:27 किमर्थं त्वं याकूब इति वदसि, हे इस्राएल इति वदसि, मम मार्गः गुप्तः अस्ति
परमेश् वरः, मम परमेश् वरात् मम न्यायः व्यतीतः?
४० -२८ किं त्वं न ज्ञातवान् ? किं त्वया न श्रुतं यत् शाश्वतः ईश्वरः,...
पृथिव्याः अन्तानां सृष्टिकर्ता परमेश् वरः न मूर्च्छितः न च
श्रान्तः? तस्य अवगमनस्य अन्वेषणं नास्ति।
40:29 सः दुर्बलानाम् शक्तिं ददाति; येषाम् अपि सामर्थ्यं नास्ति, तेभ्यः सः
बलं वर्धयति।
40:30 युवकाः अपि मूर्च्छिताः श्रान्ताः च भविष्यन्ति, युवकाः च भविष्यन्ति
सर्वथा पतन्ति : १.
40:31 ये तु परमेश्वरं प्रतीक्षन्ते ते स्वबलं नवीनं करिष्यन्ति। ते करिष्यन्ति
गरुडवत् पक्षैः उपरि आरुह्य; ते धाविष्यन्ति, न च श्रान्ताः भविष्यन्ति; तथा
ते चरन्ति, न तु मूर्च्छिताः।