यशायाहः
३९:१ तस्मिन् समये बाबिलोनराजस्य बलादानस्य पुत्रः मेरोदचबलादनः प्रेषितवान्
पत्राणि हिजकियाहस्य कृते उपहारं च, यतः सः श्रुतवान् यत् सः आसीत्
रोगी, स्वस्थः च अभवत् ।
39:2 तेषु हिजकियाहः प्रसन्नः भूत्वा स्वस्य बहुमूल्यं गृहं तान् दर्शितवान्
वस्तूनि रजतं सुवर्णं च मसाला च बहुमूल्यं च
लेपं सर्वं तस्य कवचगृहं तस्य सर्वं च प्राप्तम्
निधिः- तस्य गृहे किमपि नासीत्, न च तस्य सर्वेषु आधिपत्येषु, तत्
हिजकिय्याहः तान् न दर्शितवान्।
39:3 ततः यशायाहः भविष्यद्वादिः हिजकियाराजस्य समीपम् आगत्य तं अवदत्, किम्
एते पुरुषाः अवदन्? ते च तव समीपं कुतः आगताः? तदा हिजकियः अवदत्।
ते दूरदेशात् मम समीपं बाबिलोनतः अपि आगताः।
39:4 ततः सः अवदत्, ते तव गृहे किं दृष्टवन्तः? तदा हिजकिय्याहः प्रत्युवाच।
मम गृहे यत् किमपि अस्ति तत् सर्वं ते दृष्टवन्तः, मम मध्ये किमपि नास्ति
निधयः ये मया न दर्शिताः।
39:5 ततः यशायाहः हिजकियम् अवदत्, “सैनिकानां परमेश् वरस्य वचनं शृणुत।
39:6 पश्य, दिवसाः आगच्छन्ति यत् भवतः गृहे यत् किमपि अस्ति, तत् च यत्...
तव पितरः अद्यपर्यन्तं भण्डारं कृतवन्तः, ते वह्यन्ते
बेबिलोनः किमपि न अवशिष्यते इति परमेश् वरः वदति।
39:7 तव पुत्राणां च ये त्वत्तो निर्गमिष्यन्ति, ये त्वं जनयिष्यसि।
ते हरन्ति करिष्यन्ति; ते च प्रासादे नपुंसकाः भविष्यन्ति
बेबिलोनस्य राजा ।
39:8 तदा हिजकिय्याहः यशायाहं अवदत्, “भवतः यत् भगवतः वचनं भद्रम् अस्ति
उक्तवान् । सः अपि अवदत्, मम शान्तिः सत्यं च भविष्यति
दिवसाः ।