यशायाहः
38:1 तेषु दिनेषु हिजकिया मृत्युपर्यन्तं रोगी आसीत्। यशायाहः भविष्यद्वादिः च
अमोजस्य पुत्रः तस्य समीपम् आगत्य तम् अवदत्, “एवं परमेश् वरः कथयति, सेट्।”
तव गृहं क्रमेण, यतः त्वं म्रियसे, न जीविष्यसि।
38:2 ततः हिजकिया भित्तिं प्रति मुखं कृत्वा परमेश्वरं प्रार्थितवान्।
38:3 ततः उक्तवान्, हे भगवन् इदानीं स्मर्यतां यत् अहं पूर्वं कथं गतवान्
त्वां सत्येन सिद्धहृदयेन च हितं कृतं च
तव दृष्टौ । हिजकियः च रुदति स्म।
38:4 तदा परमेश्वरस्य वचनं यशायाहस्य समीपम् आगतं यत्।
38:5 गत्वा हिजकियाहं वद, भवतः दाऊदस्य परमेश्वरः परमेश् वरः एवम् वदति
पिता, अहं तव प्रार्थनां श्रुतवान्, अहं तव अश्रुपातं दृष्टवान्, पश्य, अहं करिष्यामि
पञ्चदश वर्षाणि भवतः दिवसेषु योजय।
38:6 अहं च त्वां नगरं च राज्ञः हस्तात् मोचयिष्यामि
अश्शूरः - अहम् अस्य नगरस्य रक्षणं करिष्यामि।
38:7 एतत् भवतः कृते भगवतः चिह्नं भविष्यति यत् परमेश्वरः करिष्यति
एतत् यत् सः उक्तवान्;
38:8 पश्य, अहं पुनः पदानां छायाम् आनयिष्यामि, या अधः गता
अहाजस्य सूर्यघटिकायां दश अंशाः पृष्ठतः। अतः सूर्यः दश प्रत्यागतवान्
डिग्रीभिः, येन डिग्रीभिः अधः गतं आसीत् ।
38:9 यहूदाराजस्य हिजकियाहस्य लेखनम्, यदा सः रोगी आसीत्, आसीत्
रोगात् स्वस्थः अभवत् : १.
38:10 अहं मम दिवसानां कटने उक्तवान् अहं गमिष्यामि द्वारेषु
grave: अहं वर्षाणां अवशिष्टेभ्यः वंचितः अस्मि।
38:11 अहं अवदम्, अहं परमेश् वरं, परमेश् वरम् अपि, देशे न द्रक्ष्यामि
living: अहं पुनः मनुष्यम् जगतः निवासिभिः सह पश्यामि।
38:12 मम वयः गतः, मम च गोपालकशाला इव अपहृतः I
मम प्राणान् बुनकर इव छिनत्ति, सः मां पिनिङ्गेन छिनत्ति
व्याधिः-दिनात् रात्रौ यावत् त्वं मम अन्त्यं करिष्यसि।
38:13 अहं प्रातः यावत् गणितवान् यत् सिंहः इव मम सर्वाणि अस्थीनि भङ्क्ते।
दिनात् रात्रौ यावत् त्वं मम अन्त्यं करिष्यसि।
३८ - १४ - यथा क्रेनः वा निगलः वा तथा च अहं कपोत इव शोचितवान् : मम
ऊर्ध्वं दृष्ट्वा नेत्राणि विफलाः भवन्ति, हे भगवन्, अहं पीडितः अस्मि; मम कृते उपक्रमयतु।
३८ - १५ - किं वदामि । सः माम् उक्तवान्, स्वयम् अपि तत् कृतवान्।
मृदु गमिष्यामि वर्षाणि कटुतायां ममात्मनः ।
38:16 हे भगवन् एतैः वस्तूनि जीवन्ति, एतेषु सर्वेषु जीवनं च
मम आत्मा: तथा त्वं मां पुनः प्राप्स्यसि, मां जीवितुं च करिष्यसि।
38:17 पश्य, शान्तिर्थं मम महती कटुता आसीत्, किन्तु त्वं मम प्रेम्णा असि
आत्मा तं भ्रष्टगर्तात् मुक्तवान्, यतः त्वया मम सर्वाणि क्षिप्ताः
पापं तव पृष्ठतः।
38:18 श्मशानः हि त्वां स्तुवितुं न शक्नोति, मृत्युः त्वां उत्सवं कर्तुं न शक्नोति
ये गर्ते अवतरन्ति ते तव सत्यस्य आशां कर्तुं न शक्नुवन्ति।
38:19 जीवः जीवः सः त्वां स्तोषयिष्यति यथा अहम् अद्य करोमि
पिता बालकानां कृते तव सत्यं ज्ञापयिष्यति।
38:20 परमेश् वरः मां तारयितुं सज्जः आसीत्, अतः वयं मम गीतानि गास्यामः
तारयुक्तानि वाद्यानि अस्माकं जीवनस्य सर्वाणि दिनानि परमेश् वरस् य गृहे।
38:21 यशायाहः उक्तवान् यत्, ते पिप्पलीपिण्डं गृहीत्वा क
फोडस्य उपरि प्लास्टरं कृत्वा सः स्वस्थः भविष्यति।
38:22 हिजकिया अपि उक्तवान् आसीत् यत् अहं गृहं गमिष्यामि इति किं चिह्नम्
भगवतः?