यशायाहः
37:1 तदा हिजकिय्याहः राजा तत् श्रुत्वा स्वस्य विदारितवान्
वस्त्रं कृत्वा वस्त्रेण आवृत्य गृहं प्रविष्टवान्
प्रभुः।
37:2 ततः सः गृहाध्यक्षं एलियाकीम्, शास्त्रज्ञं शेबना च प्रेषितवान्।
याजकवृद्धाः च बोटावस्त्रेण आच्छादिताः यशायाहं प्रति
अमोजस्य पुत्रः भविष्यद्वादिः।
37:3 ते तं अवदन्, हिजकियाहः कथयति, अद्य दिनम् अस्ति
क्लेशस्य, भर्त्सनस्य, निन्दायाः च, यतः बालकाः समीपं प्राप्तवन्तः
जन्म, न च प्रसवस्य बलम् अस्ति।
37:4 भवतु भवतः परमेश्वरः परमेश् वरः रबशाकेः वचनं श्रोष्यति, यः
अश्शूरराजः तस्य स्वामिना जीवितं परमेश्वरं निन्दितुं प्रेषितः
तव परमेश् वरः परमेश् वरः श्रुतवान् तानि वचनानि भर्त्सयिष् यति, अतः उत्थापयतु
अवशिष्टानां अवशिष्टानां कृते भवतः प्रार्थनां कुरुत।
37:5 अतः हिजकियाहराजस्य सेवकाः यशायाहस्य समीपम् आगतवन्तः।
37:6 यशायाहः तान् अवदत्, यूयं स्वामिनं एवं वदथ
परमेश् वरः कथयति, “भवन्तः यत् वचनं श्रुतवन्तः, तस्मात् मा भैषीः।
येन अश्शूरराजस्य दासाः मां निन्दितवन्तः।
37:7 पश्य, अहं तस्य उपरि विस्फोटं प्रेषयिष्यामि, सः च अफवाः श्रोष्यति,...
स्वभूमिं प्रति प्रत्यागच्छति; अहं च तं तस्य खड्गेन पतनं करिष्यामि
स्वभूमिः ।
37:8 ततः रबशाकेः पुनः आगत्य अश्शूरराजं युद्धं कुर्वन्तं दृष्टवान्
लिबना, यतः सः लाकीशतः प्रस्थितः इति श्रुतवान्।
37:9 सः इथियोपियाराजस्य तिरहकायाः विषये वचनं श्रुतवान्, “सः बहिः आगतः।”
त्वया सह युद्धं कर्तुं। श्रुत्वा च दूतान् प्रेषितवान्
हिजकियः कथयन् .
37:10 एवं यूयं यहूदाराजं हिजकियाहं वदथ, भवतः परमेश्वरः मा भवतु।
यस्मिन् त्वं विश्वससि, यरुशलेमम् न भविष्यति इति त्वां वञ्चय
अश्शूरराजस्य हस्ते दत्तम्।
37:11 पश्य, त्वया श्रुतं यत् अश्शूरराजैः सर्वेषु देशेषु किं कृतम्
तान् सर्वथा नाशयित्वा; किं च त्वं मोचयिष्यसि?
37:12 किं राष्ट्रदेवाः तान् मोचितवन्तः ये मम पितृभ्यः सन्ति
विनष्टाः, यथा गोजान्, हारानः, रेसेफः, अदनसन्ततिः च
ये तेलस्सरनगरे आसन्?
३७ - १३ - क्व हमथस्य राजा अर्फादस्य राजा च राजा
सेफार्वैम्, हेना, इवाहः च नगरम्?
37:14 ततः हिजकिया दूतानां हस्तात् पत्रं प्राप्य...
पठतु, हिजकियः परमेश् वरस् य गृहं गत्वा तत् प्रसारितवान्
भगवतः पुरतः।
37:15 ततः हिजकिया परमेश्वरं प्रार्थितवान्।
37:16 हे सेनापतिः, इस्राएलस्य परमेश्वर, यः करुबानां मध्ये निवसति।
त्वं पृथिव्याः सर्वेषां राज्यानां ईश्वरः असि।
त्वया द्यावापृथिवी कृता।
37:17 हे भगवन् कर्णं प्रविश्य शृणु; हे भगवन् तव नेत्राणि उद्घाट्य पश्यतु।
सनाहेरिबस्य सर्वाणि वचनं शृणुत, यः प्रेषितवान्
जीवित ईश्वर।
37:18 सत्यतः हे प्रभु, अश्शूरराजाः सर्वान् राष्ट्रान् विनाशितवन्तः।
तेषां देशाः च, २.
37:19 स्वदेवताः अग्नौ क्षिप्तवन्तः यतः ते देवाः न आसन्, किन्तु ते
मनुष्यहस्तकर्म, काष्ठपाषाणयोः, अतः ते तान् नाशितवन्तः।
37:20 अतः हे अस्माकं परमेश्वर, अस्मान् तस्य हस्तात् त्राहि, येन सर्वे...
पृथिव्याः राज्यानि ज्ञास्यन्ति यत् त्वं परमेश् वरः असि, त्वमेव।
37:21 ततः अमोजस्य पुत्रः यशायाहः हिजकियाहस्य समीपं प्रेषितवान् यत्, “एवं वदति
परमेश् वरः इस्राएलस् य परमेश् वरः, यतः त्वया सन् नहेरिबस् य विरुद्धं मां प्रार्थितः
अश्शूरस्य राजा : १.
37:22 एतत् वचनं यत् परमेश्वरः तस्य विषये उक्तवान्। कुमारी, २.
सियोनपुत्री त्वां अवज्ञाय त्वां निन्दितुं हसति; the
यरुशलेमस्य कन्या त्वां प्रति शिरः कम्पितवती।
३७ - २३ - कः त्वया निन्दितः निन्दितः च ? कस्य विरुद्धं च त्वं
वाणीं उन्नमय, उच्चैः नेत्राणि च उत्थापितवन्तः? विरुद्धमपि
इस्राएलस्य पवित्रः।
३७:२४ भृत्यैः त्वं भगवन्तं निन्दितवान्, उक्तवान् च यत्
मम रथानां बहुलतां अहं पर्वतानाम् ऊर्ध्वतां यावत् आगच्छामि, to
लेबनानस्य पार्श्वेषु; अहं च तस्य उच्छ्रितदेवदारवृक्षान् छिनत्स्यामि, च
तस्य वरवृक्षाः, अहं च तस्य ऊर्ध्वतां प्रविशामि
सीमा, तस्य कर्मेलस्य च वनम्।
37:25 अहं खनितवान्, जलं च पिबितवान्; मम पादतलेन च मम
व्याप्तस्थानानां सर्वाणि नद्यः शुष्कीकृतवान्।
37:26 किं त्वं बहुकालपूर्वं न श्रुतवान् यत् मया कथं कृतम्; प्राचीनकालस्य च, २.
मया तत् निर्मितम् इति? इदानीं मया तत् कृतं यत् त्वं
shouldest be to lay waste defenced cities into विनाशकारी राशौ।
37:27 अतः तेषां निवासिनः अल्पशक्तियुक्ताः आसन्, ते विस्मिताः अभवन्,...
विभ्रमाः क्षेत्रतृणवत् हरितौषधिवत् ।
यथा गृहशिखरेषु तृणानि, यथा च धान्यं वर्धयितुं पूर्वं विस्फोटितम्
उपरि।
37:28 अहं तु तव निवासस्थानं, तव निर्गमनं, प्रवेशं, तव क्रोधं च जानामि
मम विरुद्धं।
37:29 यतः तव मयि क्रोधः, तव कोलाहलः च मम कर्णयोः उपरि आगतः।
अतः अहं तव नासिकायां मम हुकं, मम लङ्घनं तव अधरे स्थापयिष्यामि, तथा च
अहं त्वां येन मार्गेण आगतवान्।
37:30 एतत् च भवतः कृते चिह्नं भविष्यति यत् यूयं अस्मिन् वर्षे तादृशानि खादिष्यन्ति
स्वयमेव वर्धते; द्वितीयवर्षे च यत् तस्यैव वसन्तं भवति।
तृतीयवर्षे च यूयं वप्य लभत, द्राक्षाक्षेत्राणि रोप्य भक्षयन्तु
तस्य फलम् ।
37:31 यहूदागृहात् यः अवशिष्टः पलायितः सः पुनः गृह्णीयात्
अधः मूलं कृत्वा ऊर्ध्वं फलं ददातु।
37:32 यतः यरुशलेमतः अवशिष्टाः जनाः निर्गमिष्यन्ति, ये च बहिः पलायिताः
सियोनपर्वतस्य: सेनापर्वतस्य उत्साहः एतत् करिष्यति।
37:33 अतः परमेश् वरः अश्शूरराजस्य विषये एवम् वदति, सः करिष्यति
न अस्मिन् नगरे आगच्छन्तु, न तत्र बाणं निपातयन्तु, न च तस्य पुरतः आगच्छन्तु
कवचैः सह, न च तस्य विरुद्धं तटं क्षिपतु।
37:34 येन मार्गेण आगतः, तेनैव सः पुनः आगमिष्यति, न च आगमिष्यति
अस्मिन् नगरे प्रविशति इति परमेश् वरः वदति।
37:35 अहं हि एतत् नगरं रक्षिष्यामि यत् मम कृते मम कृते च त्राणार्थम्
सेवकः दाऊदस्य कृते।
37:36 ततः परमेश् वरस्य दूतः निर्गत्य शिबिरे प्रहारं कृतवान्
अश्शूराणां शतं चत्वारिंशत्पञ्चसहस्राणि, यदा ते उत्थिताः
प्रातःकाले पश्यत ते सर्वे मृतशवः आसन्।
37:37 अश्शूरस्य राजा सन्नाहेरिबः प्रस्थितः, गत्वा पुनः आगतः, ततः...
नीनवेनगरे निवसति स्म।
37:38 यदा सः निस्रोचस्य गृहे स्वस्य पूजां कुर्वन् आसीत्
देवः, यत् तस्य पुत्राः अद्रम्मेलेकः, शरेजरः च तं खड्गेन मारितवन्तौ;
ते आर्मेनियादेशं प्रति पलायिताः, तस्य पुत्रः एसरहद्दोनः च
तस्य स्थाने राज्यं कृतवान् ।