यशायाहः
36:1 अथ हिजकियाराजस्य चतुर्दशे वर्षे यत्...
अश्शूरस्य राजा सन्नहेरिबः सर्वान् रक्षितनगरान् विरुद्धं आगतः
यहूदा, तान् गृहीतवान् च।
36:2 अश्शूरराजः रबशाकें लाकीशतः यरुशलेमनगरं प्रेषितवान्
राजा हिजकियः महता सेनायाः सह। स च नालिकेः पार्श्वे स्थितवान्
पूर्णकस्य क्षेत्रस्य राजमार्गे उपरितनकुण्डम्।
36:3 ततः हिल्कियाहस्य पुत्रः एलियाकीमः तस्य समीपं निर्गतवान् यः तस्य उपरि आसीत्
गृहं, शास्त्रज्ञः शेब्ना, असफस्य पुत्रः योहः, अभिलेखकः।
36:4 तदा रबशाकेः तान् अवदत्, यूयं हिजकियम् इदानीं कथयन्तु, एवं वदति
महान् राजा अश्शूरराजः किं विश्वासः अयं यस्मिन् त्वं
विश्वासः?
36:5 अहं वदामि, वदसि, (किन्तु ते केवलं व्यर्थवाक्यानि) मम उपदेशः अस्ति च
युद्धाय बलम्, इदानीं कस्मिं विश्वससि यत् त्वं विद्रोहं करोषि
मम विरुद्धं?
36:6 पश्य, त्वं मिस्रदेशे अस्य भग्नस्य वेणुस्य दण्डे विश्वससि। यस्मिन् यदि
कृशः पुरुषः तस्य हस्ते गत्वा तं विदारयिष्यति, तथैव फारो राजा
मिस्रदेशस्य सर्वेभ्यः ये तस्मिन् विश्वासं कुर्वन्ति।
36:7 किन्तु यदि त्वं मां वदसि, वयं परमेश्वरे परमेश्वरे विश्वसामः, तर्हि सः न किं यस्य
उच्चस्थानानि येषां वेदीनां च हिजकिय्याहः अपहृत्य यहूदां अवदत्
यरुशलेमनगरं प्रति च, यूयं अस्य वेदीयाः पुरतः आराधनं करिष्यन्ति?
36:8 अतः इदानीं मम स्वामिनः राजानं प्रतिज्ञां ददातु
अश्शूरम् अहं च त्वां द्वौ अश्वसहस्रौ दास्यामि, यदि त्वं शक्नोषि
तेषु सवाराः स्थापयितुं तव भागः।
36:9 तर्हि कथं मम कनिष्ठस्य एकस्य सेनापतिस्य मुखं निवर्तयिष्यसि
स्वामिदासाः, मिस्रदेशे रथानां कृते च विश्वासं कुरु
अश्ववाहकाः ?
36:10 किं च अहम् इदानीं भगवता विना अस्याः देशस्य विरुद्धं तस्य विनाशार्थं आगतः?
परमेश् वरः मां अवदत् , “अस्यां भूमिं प्रति गत्वा तां नाशय।”
36:11 ततः एलियाकीमः शेबना च योआहः च रबशाकेम् अवदन्, “प्रार्थयामि, वदतु।”
त्वां, सिरियाभाषायां तव दासानाम् कृते; वयं हि तत् अवगच्छामः।
अस्मान् यहूदीभाषायां, जनानां कर्णेषु मा वदतु
ये भित्तिस्थाः सन्ति।
36:12 किन्तु रबशाके अवदत्, मम स्वामिना मां भवतः स्वामिनः समीपं भवतः समीपं प्रेषितवान् वा
एतानि वचनानि वदन्तु? किं सः मां न प्रेषितवान् ये पुरुषाः उपरि उपविष्टाः सन्ति
भित्तिः, यत् ते स्वस्य गोबरं खादन्ति, स्वस्य मूत्रं च पिबन्ति
त्वम्u200c?
36:13 तदा रबशाकेः स्थित्वा यहूदीभाषायां उच्चैः क्रन्दितवान्।
उवाच, “अश्शूरराजस्य महाराजस्य वचनं शृणुत।”
36:14 राजा इदं वदति, हिजकियः युष्मान् मा वञ्चयतु, यतः सः न भविष्यति
भवन्तं मोचयितुं समर्थः।
36:15 हिजकियस् अपि युष्मान् परमेश् वरस् य विश्वासं मा कुरु यत् परमेश् वरः इच्छति
अवश्यं अस्मान् मोचयतु, एतत् नगरं तेषां हस्ते न प्रदास्यति
अश्शूरस्य राजा ।
36:16 हिजकियाहस्य वचनं मा शृणुत, यतः अश्शूरराजः एवं वदति, “एकं कुरुत” इति
मया सह दानेन सह भवन्तु, मम समीपं निर्गत्य यूयं प्रत्येकं खादन्तु
तस्य द्राक्षाफलस्य, प्रत्येकस्य पिप्पलीवृक्षस्य च, यूयं प्रत्येकं पिबन्तु
स्वस्य कुण्डस्य जलं;
36:17 यावत् अहं त्वां स्वभूमिसदृशं भूमिं प्रति आगत्य भवतः...
कुक्कुटं मद्यं च, रोटिकां द्राक्षाक्षेत्राणां च भूमिः।
36:18 सावधानाः भवन्तु, मा हिजकियः भवन्तं प्रत्यभिज्ञापयति यत्, परमेश् वरः अस्मान् मोचयिष्यति।
किं राष्ट्रदेवता कश्चित् स्वभूमिं हस्तात् मुक्तवान्
अश्शूरराजस्य?
३६ - १९ - हमथस्य अर्फादस्य च देवाः कुत्र सन्ति । कुत्र देवाः इति
सेफार्वैम्? किं ते मम हस्तात् सामरियां मुक्तवन्तः?
36:20 एतेषां सर्वेषां देवानां मध्ये के ते मोचिताः
तेषां भूमिः मम हस्तात् बहिः, यस्मात् परमेश् वरः यरुशलेमात् उद्धारं करिष्यति
मम हस्तः?
36:21 किन्तु ते निःशब्दाः भूत्वा तस्मै एकं वचनं अपि न प्रत्युत्तरन्ति स्म, यतः राज्ञः
आज्ञा आसीत्, मा उत्तरं ददातु इति।
36:22 ततः हिल्कियाहस्य पुत्रः एलियाकीमः गृहपालः आगतः,...
शास्त्रज्ञः शेब्ना, असफस्य पुत्रः योआः च हिजकियाहस्य लेखनकर्ता
तेषां वस्त्राणि विदारयित्वा रबशाकेः वचनं तस्मै कथितवन्तः।