यशायाहः
३५:१ तेषां कृते प्रान्तरं एकान्तस्थानं च प्रसन्नं भविष्यति; तथा
मरुभूमिः आनन्दं प्राप्स्यति, गुलाबवत् प्रफुल्लिष्यति।
३५:२ प्रचुरं प्रफुल्लितं भविष्यति, आनन्देन गायनेन अपि आनन्दं प्राप्स्यति: the
लेबनानस्य महिमा तस्मै दीयते, कर्मेलस्य श्रेष्ठता च
शारोन्, ते परमेश् वरस् य महिमाम्, अस् माकं श्रेष्ठतां च द्रक्ष्यन्ति
भगवान।
35:3 दुर्बलहस्तान् दृढं कुरुत, दुर्बलजानुषु च दृढं कुरुत।
35:4 भयभीतहृदयान् वदतु, बलिष्ठाः भव, मा भयम्।
भवतः परमेश्वरः प्रतिशोधं कृत्वा आगमिष्यति, परमेश् वरः अपि प्रतिकारं कृत्वा आगमिष्यति; सः करिष्यति
आगत्य त्वां तारयतु।
३५:५ तदा अन्धानां नेत्राणि बधिराणां कर्णानि च उद्घाटितानि भविष्यन्ति
अनिरोधः भविष्यति।
३५:६ तदा पङ्गुः हारवत् कूर्दति, मूकस्य जिह्वा च
sing: यतः प्रान्तरे जलं भिद्यते, प्रवाहाः च निर्वहन्ति
मरुभूमिः।
35:7 शुष्कभूमिः कुण्डः भविष्यति, तृषितभूमिः च स्त्रोतयः भविष्यति
of water: अजगरनिवासस्थाने यत्र प्रत्येकं शयनं करोति, तत्र तृणानि भविष्यन्ति
वेणुभिः रुषैः च सह ।
35:8 तत्र राजमार्गः, मार्गः च भविष्यति, सः मार्गः इति उच्यते
पवित्रतायाः; अशुद्धः तस्य उपरि न गमिष्यति; किन्तु हि भविष्यति
ते: पथिकाः मूर्खाः अपि तत्र न भ्रष्टाः भविष्यन्ति।
35:9 न सिंहः तत्र न भविष्यति, न च कश्चित् व्याघ्रः पशुः तत्र आरुह्य गमिष्यति
तत्र न लभ्यते; किन्तु मोचिताः तत्र चरन्ति।
35:10 ततः परमेश् वरस् य उद्धारिताः पुनः आगत्य गीतैः सियोननगरम् आगमिष्यन्ति
तेषां शिरसि च नित्यं आनन्दः, ते आनन्दं प्राप्नुयुः च
आनन्दः, शोकः, निःश्वासः च पलायिष्यन्ति।