यशायाहः
34:1 हे राष्ट्राणि श्रोतुं समीपं गच्छन्तु। हे जनाः शृणुत, पृथिवी भवतु
शृणु, तत्र यत् किमपि अस्ति तत् सर्वं च; जगत्, सर्वाणि च यत् उद्भवन्ति
तस्य ।
34:2 यतः परमेश् वरस् य क्रोधः सर्वेषु राष्ट्रेषु वर्तते, तस्य क्रोधः च वर्तते
तेषां सर्वेषां सेनाः सः तान् सर्वथा नाशितवान्, सः तान् मुक्तवान्
वधं प्रति ।
34:3 तेषां हताः अपि बहिः क्षिप्यन्ते, तेषां दुर्गन्धः च निर्गमिष्यति
तेषां शवः, पर्वताः च तेषां रक्तेन द्रविताः भविष्यन्ति।
३४:४ स्वर्गस्य च सर्वा गणं विलीयते, स्वर्गाः च भविष्यन्ति
ग्रन्थवत् एकत्र आवर्त्य, तेषां सर्वे गणं पतन्ति, यथा
पत्रं द्राक्षायाः पतति, पिप्पलीवृक्षात् पतति पिप्पली इव।
34:5 मम खड्गः स्वर्गे स्नातः भविष्यति, पश्य, सः अवतरति
इदुमेया मम शापस्य जनानां उपरि च न्यायाय।
३४:६ भगवतः खड्गः रक्तेन पूरितः, मेदः स्थूलः भवति।
मेषबकयोः रक्तेन च वृक्कस्य मेदः सह
मेषाः, यतः परमेश् वरः बोस्रा-नगरे बलिदानं, महतीं वधं च अस्ति
इदुमियादेशस्य भूमिः ।
34:7 एकशृङ्गाः तेषां सह अवतरन्ति, वृषभाः च सह
वृषभाः; तेषां भूमिः रक्तेन सिक्ता भविष्यति, तेषां रजः निर्मिता भविष्यति
मेदः सह मेदः ।
34:8 यतः एषः परमेश् वरस् य प्रतिशोधदिनः, प्रतिशोधवर्षः च अस्ति
सियोनस्य विवादाय।
34:9 तस्य धाराः पिण्डरूपेण परिणमयिष्यन्ति, तस्य रजः च
गन्धकं भूत्वा तस्य भूमिः प्रज्वलितपिण्डा भविष्यति।
34:10 रात्रौ न दिवा न शाम्यति; तस्य धूमः उपरि गमिष्यति
अनन्तकालं यावत्, पुस्तिकातः पुस्तिकापर्यन्तं तत् व्यर्थं भविष्यति; न कश्चित् करिष्यति
तस्य माध्यमेन नित्यं नित्यं गच्छन्तु।
34:11 किन्तु शृगालः कटुः च तत् धारयिष्यति; उलूकः अपि च
काकः तस्मिन् निवसति, सः तस्मिन् रेखां प्रसारयिष्यति
भ्रमः, शून्यतायाः शिलाः च।
34:12 तस्य आर्यान् राज्ये आहूयन्ते, किन्तु कोऽपि न भविष्यति
तत्र तस्याः सर्वे राजपुत्राः किमपि न भविष्यन्ति।
34:13 तस्याः प्रासादेषु कण्टकाः, कण्टकाः, कण्टकाः च
तस्य दुर्गाः, अजगरानाम् आवासः च भविष्यति, क
उलूकानां कृते न्यायालयः।
34:14 मरुभूमिस्य वन्यपशवः अपि वन्यजन्तुभिः सह मिलिष्यन्ति
द्वीपः, सतिरः च स्वसहचरं क्रन्दति; क्रन्दन उलूकः अपि
तत्र विश्रामं करिष्यति, स्वस्य कृते विश्रामस्थानं लप्स्यते।
34:15 तत्र महाउलूकः नीडं कृत्वा शयनं करिष्यति, कूजति, सङ्गृहीष्यति च
तस्याः छायायाः अधः तत्र गृध्राः अपि प्रत्येकं सङ्गृहीताः भविष्यन्ति
तस्याः सहचर्या सह ।
34:16 यूयं भगवतः पुस्तकात् अन्वेष्य पठन्तु, एतेषु कश्चन अपि न भविष्यति
असफलतां प्राप्नुयात्, तस्याः सङ्गतिं कोऽपि न अभावयिष्यति, यतः मम मुखेन आज्ञापितं तस्य च
आत्मा तया तान् सङ्गृहीताः।
34:17 सः तेषां कृते भागं पातितवान्, तस्य हस्तेन च तत् विभक्तम्
them by line: ते तत् नित्यं धारयिष्यन्ति, पुस्तिकातः
जननं तत्र निवसन्ति।