यशायाहः
33:1 धिक् त्वं यः लुण्ठयति, त्वं न लुण्ठितः; तथा dealest इति
विश्वासघातेन, ते च त्वां प्रति विश्वासघातं न कृतवन्तः! यदा त्वं
लुण्ठनं विरमिष्यसि, त्वं लुण्ठितः भविष्यसि; यदा च त्वं क
end to deal treatureously, ते त्वां द्रोहं करिष्यन्ति।
33:2 हे भगवन् अस्मासु अनुग्रहं कुरु; वयं त्वां प्रतीक्षामहे, त्वं तेषां बाहुः भव
प्रतिदिनं प्रातःकाले अस्माकं मोक्षः अपि क्लेशसमये।
३३:३ कोलाहलस्य कोलाहलेन जनाः पलायिताः; आत्मनः उत्थापने
राष्ट्राणि विकीर्णानि आसन्।
३३:४ भवतः लूटं च कृमिसङ्ग्रहवत् सङ्गृहीतं भविष्यति।
यथा शलभानां इतः परं धावनं तान् उपरि धाविष्यति।
33:5 प्रभुः उच्चः भवति; यतः सः उच्चैः निवसति, सः सियोनं पूरितवान्
न्यायः धर्मः च।
33:6 प्रज्ञा च ज्ञानं च तव कालस्य स्थिरता भविष्यति, च
मोक्षस्य बलम्, भगवतः भयं तस्य निधिः अस्ति।
33:7 पश्यन्तु, तेषां वीराः बहिः क्रन्दन्ति शान्तिदूताः
कटुतया रोदिति।
33:8 राजमार्गाः विनाशिताः भवन्ति, पथिकः निवर्तते, सः भग्नवान्
सन्धिः, सः नगरान् अवहेलितवान्, सः कस्मिंश्चित् न मन्यते।
33:9 पृथिवी शोचति, क्षीणं च भवति, लेबनानदेशः लज्जितः, छिन्नः च भवति।
शारोन् प्रान्तर इव अस्ति; बाशानः कर्मेलः च स्वस्य क्षोभं कुर्वन्ति
फलानि ।
33:10 इदानीं अहं उत्तिष्ठामि इति परमेश् वरः वदति। इदानीं अहं उन्नतः भविष्यामि; इदानीं अहं उत्थापयिष्यामि
अप स्वयं।
33:11 यूयं तृणं गर्भं धारयिष्यथ, कूपं जनयिष्यथ, भवतः निःश्वासः यथा
अग्निः, त्वां भक्षयिष्यति।
३३:१२ जनाः च कल्कदाहाः इव भविष्यन्ति यथा कण्टकाः छिन्नाः भविष्यन्ति
ते अग्नौ दह्यन्ते।
33:13 हे दूरस्थाः हे मया कृतं शृणुत। यूयं च समीपस्थाः।
मम पराक्रमं स्वीकुर्वन्तु।
33:14 सियोने पापिनः भीताः भवन्ति; भयेन आश्चर्यचकितः अभवत्
पाखण्डिनः । भक्षकवह्निना सह कः अस्मासु निवसति? ये मध्ये
वयं नित्यदाहैः सह निवसिष्यामः?
33:15 यः धार्मिकतया चरति, ऋजुतया च वदति। यः अवहेलयति
घूसधारणात् हस्तं क्षोभयति उत्पीडनलाभः।
यः कर्णान् रक्तश्रवणं निवारयति, नेत्राणि च निमीलयति
दुष्टं दृष्ट्वा;
33:16 सः उच्चैः निवसति तस्य रक्षास्थानं गोलाबारूदं भविष्यति
शिलाः तस्मै रोटिका दीयते; तस्य जलं निश्चितं भविष्यति।
33:17 तव नेत्राणि राजानं तस्य सौन्दर्ये द्रक्ष्यन्ति, ते भूमिं पश्यन्ति
तत् अतीव दूरम् अस्ति।
33:18 तव हृदयं आतङ्कं ध्यास्यति। लेखकः कुत्र अस्ति ? कुत्र इति
ग्राहकः? गोपुराणि गणयन् कुत्र अस्ति?
33:19 न त्वं उग्रं जनं द्रक्ष्यसि, अस्मात् गभीरतरभाषिणः
त्वं ज्ञातुं शक्नोषि; स्तब्धजिह्वायाः, यत् त्वं न शक्नोषि
अवबोधनम्u200c।
33:20 अस्माकं गम्भीराणां नगरं सियोनं पश्यतु, तव नेत्राणि पश्यन्ति
यरुशलेमम् एकः शान्तः निवासः, एकः निवासः यः न अवतारितः भविष्यति;
न तस्य कश्चित् अपि स्तम्भः कदापि अपसारितः भविष्यति, न च कश्चित्
तस्य रज्जुषु भग्नाः भवेयुः।
33:21 किन्तु तत्र महिमामयी परमेश्वरः अस्माकं कृते विस्तृतनदीनां स्थानं भविष्यति,...
धाराः; यस्मिन् न गमिष्यति पलङ्गैः सह गला, न शूरः
जहाजं तेन गच्छन्ति।
33:22 यतः परमेश् वरः अस् माकं न्यायाधीशः, परमेश् वरः अस् माकं नियमदाता, परमेश् वरः अस् माकं
राजा; सः अस्मान् तारयिष्यति।
33:23 तव स्तब्धाः मुक्ताः सन्ति; ते स्वस्य मस्तकं सुदृढं कर्तुं न शक्तवन्तः,
ते पालं प्रसारयितुं न शक्तवन्तः, तदा महती लूटस्य शिकारः अस्ति
विभक्तः; पङ्गुः शिकारं गृह्णन्ति।
33:24 निवासी न वक्ष्यति अहं व्याधितः, ये जनाः निवसन्ति
तत्र तेषां अधर्मः क्षम्यते।