यशायाहः
32:1 पश्य, राजा धर्मे राज्यं करिष्यति, राजपुत्राः च शासनं करिष्यन्ति
न्यायः ।
३२:२ मनुष्यः च वायुतः निगूढः इव भविष्यति, गुप्तः च
तूफानः; यथा शुष्के देशे जलनद्यः छाया यथा महान् |
श्रान्तदेशे शिला ।
32:3 ये च पश्यन्ति तेषां नेत्राणि कर्णानि च न मन्दं भविष्यन्ति
ये शृण्वन्ति ते श्रोष्यन्ति।
३२:४ हृदयं च व्याघ्रस्य ज्ञानं ज्ञास्यति, जिह्वा च
स्तब्धाः स्पष्टतया वक्तुं सज्जाः भविष्यन्ति।
३२:५ नीचः न पुनः उदारः उच्यते, न च चर्ल् उक्तः
उदारः भवतु।
32:6 नीचः हि दुष्टं वदिष्यति, तस्य हृदयं कार्यं करिष्यति
अधर्मं, पाखण्डं कर्तुं, भगवतः विरुद्धं दोषं वक्तुं च, to
शून्यं कुरु आत्मानं क्षुधार्तस्य, स च पानस्य कारणं करिष्यति
असफलतां तृष्णा।
३२:७ चुरलस्य यन्त्राणि अपि दुष्टानि सन्ति, सः दुष्टानि युक्तिं कल्पयति
दरिद्रान् मृषावाक्येन नाशयितुं, यदा अपि आवश्यकतावशात् वदति
दक्षिणः।
32:8 किन्तु उदारः उदारवस्तूनि कल्पयति; उदारवस्तूनाश्च स भविष्यति
उत्तिष्ठते।
32:9 हे स्त्रियः शान्ताः उत्तिष्ठत; मम वाणीं शृणुत, हे प्रमादाः
कन्याः; मम वाक्यं श्रोतव्यम्।
32:10 हे प्रमादी स्त्रियः, यूयं बहुदिनानि वर्षाणि च व्याकुलाः भविष्यथ, यतः...
विंटेज विफलं भविष्यति, समागमः न आगमिष्यति।
32:11 हे स्त्रियः निश्चिन्तः स्त्रियः कम्पयन्तु; हे प्रमादाः व्याकुलाः भवन्तु
त्वं त्वां नग्नं कुरु, कटिबन्धं च बन्धनं करोषि।
३२ - १२ - स्तनौ शोचन्ते सुखक्षेत्राणि च
फलदा बेलः ।
32:13 मम प्रजानां देशे कण्टकाः, कण्टकाः च आगमिष्यन्ति; आम्, उपरि
आनन्दनगरेषु सर्वाणि आनन्दगृहाणि।
३२ - १४ - यतः प्रासादाः परित्यक्ताः भविष्यन्ति; नगरस्य बहुलता भविष्यति
अवशिष्टः भवतु; दुर्गगोपुराणि शाश्वतं गुहानां कृते भविष्यन्ति, वन्यस्य आनन्दः
गदः, समूहानां चरागाहः;
32:15 यावत् ऊर्ध्वतः अस्माकं उपरि आत्मा न प्रक्षिप्तः, प्रान्तरं च क
फलक्षेत्रं, फलक्षेत्रं च वनं गणनीयम्।
32:16 तदा न्यायः प्रान्तरे निवसति, धर्मः च तिष्ठति
फलं क्षेत्रम् ।
32:17 धर्मकार्यं च शान्तिः भविष्यति; तथा प्रभावः
धर्मः शान्तिः आश्वासनं च सदा |
32:18 मम प्रजाः शान्तनिवासस्थाने निश्चयेन च निवसन्ति
निवासस्थानेषु, शान्तविश्रामस्थानेषु च;
32:19 यदा वने अवतरन् अश्मपातः भविष्यति; नगरं च नीचं भविष्यति
नीचस्थाने ।
32:20 धन्याः यूयं ये सर्वजलस्य पार्श्वे रोपयन्ति, ये तत्र प्रेषयन्ति
पादौ वृषस्य गदस्य च।