यशायाहः
31:1 ये साहाय्यार्थं मिस्रदेशं गच्छन्ति तेषां धिक्; अश्वेषु च तिष्ठति, च
रथेषु विश्वासं कुरुत, यतः ते बहवः सन्ति; अश्ववाहकेषु च, यतः ते
अतीव बलवन्तः भवन्ति; किन्तु ते इस्राएलस्य पवित्रं न पश्यन्ति, न च
प्रभुं अन्वेष्यताम्!
31:2 तथापि सः अपि बुद्धिमान् अस्ति, दुष्टं आनयिष्यति, स्वस्य न पुनः आह्वयति
वचनम्, किन्तु दुष्टानां गृहस्य विरुद्धं, विरुद्धं च उत्तिष्ठति
अधर्मं कुर्वतां साहाय्यम्।
31:3 मिस्रदेशीयाः मनुष्याः सन्ति, न तु परमेश्वरः। तेषां अश्वाः च मांसाः, न च
आत्मा। यदा परमेश् वरः स्वहस्तं प्रसारयिष्यति, तदा साहाय्यकर्त्ता अपि
पतति, यः होल्पेन् अस्ति सः पतति, ते सर्वे अपि पतिष्यन्ति
एकत्र असफलाः भवन्ति।
31:4 यतः परमेश् वरः मां सिंहस् य बालकान् इव उक्तवान्
सिंहः शिकारं गर्जति, यदा गोपालसमूहः आहूतः भवति
तस्य विरुद्धं सः तेषां स्वरात् न भीतः भविष्यति, न च आत्मनः अवमाननं करिष्यति
तेषां कोलाहलः, तथैव सेनापतिः युद्धाय अवतरति
सियोनपर्वतस्य, तस्य पर्वतस्य च कृते।
31:5 यथा पक्षिणः उड्डीयन्ते, तथैव सेनापतिः यरुशलेमस्य रक्षणं करिष्यति। रक्षन्
अपि सः तत् मोचयिष्यति; अतिक्रम्य च तत् रक्षिष्यति।
31:6 यस्मात् इस्राएलस्य सन्तानाः अतीव विद्रोहं कृतवन्तः तस्य समीपं गच्छन्तु।
31:7 यतः तस्मिन् दिने प्रत्येकं मनुष्यः स्वस्य रजतमूर्तयः स्वस्य च
सुवर्णमूर्तयः युष्माकं पापार्थं स्वहस्तेन निर्मिताः।
31:8 तदा अश्शूरः खड्गेन पतति, न तु वीरस्य। तथा
खड्गः, न नीचस्य, तं भक्षयिष्यति, सः तु पलाययिष्यति
खड्गः, तस्य युवकाः च विक्षिप्ताः भविष्यन्ति।
३१:९ सः भयात् स्वस्य दुर्गं स्वराजकुमारान् च गमिष्यति
ध्वजात् भयभीता भविष्यति, इति परमेश् वरः वदति, यस्य वह्निः सियोन-नगरे वर्तते।
यरुशलेमनगरे तस्य भट्टी च।