यशायाहः
30:1 धिक् विद्रोहिणः बालकाः, ये सल्लाहं कुर्वन्ति, किन्तु...
न मम; तत् च आच्छादनेन आवरणं, किन्तु मम आत्मायाः न, तत्
ते पापस्य उपरि पापं योजयितुं शक्नुवन्ति।
30:2 ये मिस्रदेशं गन्तुं गच्छन्ति, मम मुखं न याचन्ते। इत्यस्मै
फारोबलेन आत्मनः दृढीकरणं, विश्वासं च कर्तुं
मिस्रस्य छाया!
30:3 अतः फारो बलं भवतः लज्जा भविष्यति, विश्वासः च
मिस्रस्य छाया भवतः भ्रमः।
30:4 यतः तस्य राजपुत्राः सोआन्-नगरे आसन्, तस्य दूताः च हानेस्-नगरम् आगतवन्तः।
30:5 ते सर्वे लज्जिताः अभवन् यत् तेषां लाभाय न शक्नोति, न च भवितुं शक्नोति
साहाय्यं न लाभं, किन्तु लज्जा, अपमानं च।
३०:६ दक्षिणस्य पशूनां भारः क्लेशभूमिं प्रति च
वेदना, यतः तरुणः वृद्धः सिंहः, सर्पः, अग्निमयः च
उड्डीयमानः सर्पः, ते स्वधनं युवानां स्कन्धेषु वहन्ति
गदः, तेषां निधिः च उष्ट्रसमूहेषु, जनाय यत्
तेषां लाभं न करिष्यति।
30:7 यतः मिस्रदेशीयाः व्यर्थं साहाय्यं करिष्यन्ति, निष्प्रयोजनं च, अतः ते कुर्वन्ति
एतत् विषये अहं रोदिमि, तेषां बलं निश्चलतया उपविष्टुं।
30:8 अधुना गत्वा तेषां पुरतः सारणीयां लिखित्वा पुस्तके लक्षयतु यत् एतत्
आगमिष्यमाणस्य कालस्य कृते सदा नित्यं भवतु:
३०:९ यत् एषः विद्रोही जनः, मृषावादिनः बालकाः, बालकाः ये न करिष्यन्ति
परमेश् वरस् य नियमं शृणुत।
30:10 ये द्रष्टारं वदन्ति, मा पश्यन्तु; भविष्यद्वादिभ्यः च, “भविष्यवाणीं मा कुरुत।”
अस्मान् सम्यक् वदतु, अस्मान् स्निग्धं वदतु, वञ्चनानां भविष्यद्वाणीं कुरुत।
30:11 त्वां मार्गात् बहिः निष्कासयतु, मार्गात् बहिः गच्छतु, पवित्रस्य कारणं कुरुत
इस्राएलस्य अस्माकं पुरतः निवृत्तः भवेत्।
30:12 अतः इस्राएलस्य पवित्रः इदं वदति, यतः यूयं एतत् अवहेलयन्ति
वचनं, उत्पीडनविकृतियोः विश्वासं कृत्वा तत्र तिष्ठतु।
30:13 अतः एषः अधर्मः भवतः कृते पतितुं सज्जः भङ्गः इव भविष्यति।
उच्चभित्तिषु प्रफुल्लितः, यस्य भङ्गः सहसा आगच्छति
क्षणिक।
30:14 स च तत् भङ्क्ते यथा कुम्भकारपात्रस्य भङ्गः अर्थात्
खण्डखण्डेषु भग्नाः; सः न क्षमति, येन न लभ्यते
तस्य विस्फोटने अग्निकुण्डात् अग्निं ग्रहीतुं, ग्रहीतुं वा खण्डः
गर्तात् बहिः जलं ।
30:15 यतः इस्राएलस्य पवित्रः प्रभुः परमेश्वरः एवम् वदति। प्रत्यागमने च
विश्रामं यूयं उद्धारं प्राप्नुथ; शान्ततायां विश्वासे च भवतः भविष्यति
बलम्, यूयं च न इच्छथ।
30:16 किन्तु यूयं अवदथ, न; यतः वयं अश्वैः पलायिष्यामः; अतः यूयं पलायिष्यथ।
तथा, वयं द्रुतगतिनाम् आरुह्य गमिष्यामः; अतः ये युष्मान् अनुसृत्य गच्छन्ति
द्रुतगतिः भवतु।
30:17 एकस्य भर्त्सने सहस्रं पलाययिष्यति; पञ्चानां भर्त्सने
पलायिष्यथ, यावत् यूयं पर्वतशिखरस्य दीपवत् अवशिष्टाः न भवेयुः।
पर्वते च ध्वजवत्।
30:18 अतः परमेश् वरः प्रतीक्षते यत् सः युष् माकं प्रति अनुग्रहं करिष्यति, तथा च
अतः सः युष्माकं प्रति दयां कर्तुं उन्नतिं प्राप्स्यति
परमेश् वरः न्यायस्य परमेश् वरः अस्ति, ये सर्वे तस्य प्रतीक्षां कुर्वन्तः धन्याः सन्ति।
30:19 यतः प्रजाः यरुशलेमनगरे सियोने निवसन्ति, त्वं न रोदिष्यसि
more: सः तव आक्रोशस्य स्वरेण भवतः प्रति अतीव अनुग्रहं करिष्यति; कदा
सः तत् श्रोष्यति, सः त्वां प्रति उत्तरं दास्यति।
30:20 यद्यपि प्रभुः युष्मान् दुःखस्य रोटिकां, तस्य जलं च ददाति
दुःखं, तथापि तव गुरुजनाः कोणे न गमिष्यन्ति
अधिकं तु तव नेत्राणि तव गुरुजनान् द्रक्ष्यन्ति।
30:21 तव कर्णाः पृष्ठतः एकं वचनं श्रोष्यन्ति यत् एषः मार्गः अस्ति।
यदा यूयं दक्षिणहस्तं गच्छथ, यदा च दक्षिणहस्तं गच्छथ तदा तस्मिन् गच्छथ
वामः।
30:22 यूयं रजतप्रतिमानां उत्कीर्णप्रतिमानां आवरणं अपि दूषयिष्यथ, तथा च
सुवर्णस्य तव गलितप्रतिमानां अलङ्कारं त्वं तान् यथा क्षिपसि
मासिकधर्मस्य वस्त्रम्; त्वं तं वक्ष्यसि, त्वाम् इतः गच्छतु।”
30:23 तदा सः तव बीजवृष्टिं दास्यति यत् त्वं भूमिं रोपयसि
withal; पृथिव्याः वर्धनस्य च रोटिकां स्थूलं च भविष्यति
plenteous: तस्मिन् दिने तव पशवः बृहत्चरणेषु चरिष्यन्ति।
३० - २४ तथा वृषभाः खराः च ये भूमिं श्रृण्वन्ति
स्वच्छं भोजनं यत् फाल्तुना च विनोदितम्
व्यजनम्u200c।
30:25 सर्वेषु उच्चेषु पर्वतेषु, उच्चेषु पर्वतेषु च भविष्यति।
नद्यः जलधाराश्च महावधदिने यदा
गोपुराणि पतन्ति।
३० - २६ अपि च चन्द्रस्य ज्योतिः सूर्यस्य ज्योतिः इव भविष्यति
सूर्यप्रकाशः सप्तविधः स्यात् सप्तदिनप्रकाशः यथा
यस्मिन् दिने परमेश् वरः स् व प्रजानां भङ्गं बद्ध्वा तस् य चिकित्सां करोति
तेषां व्रणस्य आघातः ।
30:27 पश्यन्तु, परमेश् वरस् य नाम दूरतः आगच्छति, स् वक्रोधेन प्रज्वलितः।
तस्य भारः गुरुः, तस्य अधरः क्रोधपूर्णः,...
तस्य जिह्वा भक्षकवह्निवत्।
30:28 तस्य च निःश्वासः अतिप्रवाहः प्रवाहः इव मध्यं प्राप्स्यति
कण्ठं, व्यर्थस्य चलनीना राष्ट्रान् छानयितुं, तत्र च भविष्यति
प्रजानां जङ्घासु लङ्घनं भवतु, तेषां त्रुटिं जनयति।
30:29 युष्माकं गीतं भविष्यति, यथा रात्रौ यदा पवित्रं उत्सवः भवति। तथा
हृदयस्य आनन्दः, यथा यदा कश्चन नलिकां गृहीत्वा गच्छति
परमेश् वरस् य पर्वतः, इस्राएलस् य पराक्रमे।
30:30 ततः परमेश् वरः स्वस्य गौरवपूर्णं वाणीं श्रूयते, प्रदर्शयिष्यति च
तस्य बाहुस्य अधः प्रकाशः, तस्य क्रोधस्य क्रोधेन, च
भक्षकग्निज्वाला विकीर्णेन च तूफानेन च
अश्मपाताः ।
30:31 यतः परमेश् वरस् य वाणेन अश्शूरः ताडितः भविष्यति।
यत् दण्डेन प्रहारं कृतवान्।
30:32 यत्र यत्र भूमिगतदण्डः गमिष्यति, तत्र यत्र परमेश् वरः
तस्य उपरि शयनं करिष्यति, तत् स्तम्भैः वीणाभिः, युद्धेषु च भविष्यति
कम्पनस्य सः तेन सह युद्धं करिष्यति।
30:33 हि तोफेतः पुराणाम् अभिषिक्तः; आम्, राज्ञः कृते तत् सज्जीकृतम् अस्ति; तस्य अस्ति
गभीरं विशालं च कृतवान् तस्य राशौ अग्निः बहु काष्ठः च अस्ति; the
गन्धकधारा इव भगवतः निःश्वासः तम् प्रज्वालयति।