यशायाहः
29:1 धिक् एरियलस्य, एरियलस्य च, यत्र दाऊदः निवसति स्म! वर्षे वर्षे योजयन्तु;
यज्ञं हन्ति।
29:2 तथापि अहं एरियलं दुःखयिष्यामि, तत्र गुरुत्वं दुःखं च भविष्यति
मम कृते एरियल इव भविष्यति।
29:3 अहं त्वां परितः शिबिरं करिष्यामि, व्याप्तिश्च करिष्यामि
त्वां पर्वतेन सह, अहं च तव विरुद्धं दुर्गाणि उत्थापयिष्यामि।
29:4 त्वं च अवतारयिष्यसि, भूमौ वदिष्यसि च
तव वाक् मृदुतः नीचः भविष्यति, तव स्वरः च भविष्यति, यथा
यस्य परिचित आत्मा अस्ति, सः भूमौ बहिः, तव वाक् च भविष्यति
रजसा बहिः कुहूकुहू।
29:5 अपि च तव परदेशीयानां समूहः लघु रजः इव भविष्यति, तथा च
घोराणां बहुलता गतानां तृणवत् भविष्यति।
आम्, क्षणमात्रेण सहसा भविष्यति।
29:6 त्वं गर्जनेन सह च सेनापतिना आगताः भविष्यसि
भूकम्पः, महान् कोलाहलः च, तूफानेन, तूफानेन च, ज्वाला च
अग्निं भक्षयन् ।
29:7 अरिएलविरुद्धं युद्धं कुर्वन्तः सर्वेषां राष्ट्राणां समूहः सर्वेषां अपि
या तस्याः गोलाबारूदस्य च विरुद्धं युद्धं, तस्याः दुःखं च भविष्यति
निशादृष्टेः स्वप्नवत् ।
29:8 यथा क्षुधार्तः स्वप्नं पश्यति, पश्यति च सः खादति।
किन्तु सः जागरति, तस्य आत्मा शून्यः भवति, पिपासा इव वा
स्वप्नं पश्यति, पश्य, सः पिबति; सः तु जागर्ति, पश्यतु सः अस्ति
मूर्च्छितः, तस्य आत्मानः भूखं धारयति, तथा सर्वेषां जनानां समूहः
राष्ट्राणि भवन्तु, ये सियोनपर्वतस्य विरुद्धं युद्धं कुर्वन्ति।
29:9 स्वयमेव तिष्ठन्तु, आश्चर्यं च कुर्वन्तु; क्रन्दन्तु, क्रन्दन्ति च, ते मत्ताः, किन्तु
न तु मद्येन सह; ते स्तब्धाः भवन्ति, किन्तु न मृदुपानेन।
29:10 यतः परमेश् वरः युष् माकं उपरि गभीरनिद्रा आत्मानं प्रक्षिप्तवान्, सः च
नेत्रे निमीलितवान्, भविष्यद्वादिनां शासकाः च द्रष्टारः सन्ति
आवृतम् ।
29:11 सर्वेषां च दर्शनं भवद्भ्यः पुस्तकस्य वचनम् इव अभवत्
मुद्रितं, यत् मनुष्याः विद्वान् प्रयच्छन्ति, एतत् पठतु अहम्
प्रार्थयतु, सः कथयति, अहं न शक्नोमि; मुद्रितं हि।
29:12 अविद्वानस्य कृते पुस्तकं प्रदत्तं भवति, एतत् पठतु।
अहं त्वां प्रार्थयामि, सः कथयति, अहं न विद्वान्।
29:13 अतः भगवान् अवदत् यत् यथा एतेन जनाः मम समीपं गच्छन्ति
तेषां मुखं, अधरेण च मां सम्मानयन्ति, किन्तु तेषां अपसारिताः
हृदयं दूरं मम, तेषां मयि भयं च उपदेशेन उपदिश्यते
पुरुषाः : १.
29:14 अतः पश्यतु अहम् एतेषु अद्भुतं कार्यं करिष्यामि
जनाः आश्चर्यं च आश्चर्यं च, तेषां प्रज्ञायाः कृते
ज्ञानिनः विनश्यन्ति, तेषां विवेकिनां बोधः च भविष्यति
निगूढः भवतु।
29:15 धिक् ये परमेश्वरात् स्वपरामर्शं गभीरं गोपनं कर्तुम् इच्छन्ति, ते च
तेषां कार्याणि अन्धकारे सन्ति, ते वदन्ति, को अस्मान् पश्यति? यो च जानाति
वयम्u200c?
29:16 नूनम् भवतः उल्टावस्था यथा गण्यते
कुम्भकारस्य मृत्तिका, यतः तत्कारं वक्ष्यति, सः मां निर्मितवान्
नहि? अथवा फ़्रेम कृतं वस्तु तं फ़्रेम्कृतं वदेत्, तस्य नासीत्
अवगमनम्?
29:17 किं न किञ्चित्कालः, लेबनानदेशः क
फलक्षेत्रं, फलक्षेत्रं च वनं गण्यते?
29:18 तस्मिन् दिने च बधिराः पुस्तकस्य वचनं नेत्राणि च श्रोष्यन्ति
अन्धानां अन्धकारात् अन्धकारात् च द्रक्ष्यति।
29:19 नम्राः अपि परमेश्वरे आनन्दं वर्धयिष्यन्ति, दरिद्राः च
मनुष्याः इस्राएलस्य पवित्रे आनन्दं प्राप्नुयुः।
29:20 भयंकरः हि निष्कृतः, विडम्बनकर्ता च क्षीणः भवति।
ये च अधर्मस्य रक्षणं कुर्वन्ति ते सर्वे च्छिन्नाः भवन्ति।
29:21 येन मनुष्यः वचनस्य कृते अपराधिनं कृत्वा तस्य कृते जालं स्थापयति यत्
द्वारे भर्त्सयति, निरर्थकार्थं च धर्मिणः विमुखीभवति।
29:22 अतः एवम् उक्तवान् परमेश् वरः अब्राहमस्य मोचनं कृतवान्
याकूबस्य गृहं याकूबः इदानीं न लज्जितः भविष्यति, तस्य मुखं च न भविष्यति
अधुना मोमः विवर्णः।
29:23 किन्तु यदा सः स्वसन्ततिं मम हस्तकर्मणां मध्ये पश्यति
तं मम नाम पवित्रं करिष्यन्ति, याकूबस्य पवित्रं च पवित्रं करिष्यन्ति।
इस्राएलस्य परमेश् वरस् य भयम् भविष् यति।
29:24 ये अपि भ्रष्टाः आत्मानम् आगमिष्यन्ति, ते च
सः गुञ्जितः सिद्धान्तं शिक्षेत।