यशायाहः
27:1 तस्मिन् दिने परमेश् वरः स्वस्य वेदनायुक्तेन महता च बलेन च खड्गेन सह करिष्यति
दण्डयतु लेवियथान् भेदनसर्पं, लेवियथान् अपि कुटिलम्
सर्पः; समुद्रे स्थितं अजगरं च हन्ति।
27:2 तस्मिन् दिने यूयं तां गायन्तु, रक्तमद्यस्य द्राक्षाक्षेत्रम्।
27:3 अहं परमेश् वरः तत् पालयामि; अहं तत् प्रतिक्षणं सिञ्चामि, मा भूत् कश्चित् तस्य क्षतिं करोतु, अहम्
रात्रौ दिवा च स्थापयिष्यति।
27:4 मयि क्रोधः नास्ति, को मयि कण्टकान् कण्टकान् च स्थापयिष्यति
जंगं? अहं तान् गच्छामि स्म, तान् एकत्र दहिष्यामि स्म।
27:5 अथवा सः मम बलं धारयतु, येन सः मया सह शान्तिं करोतु; तथा
सः मया सह शान्तिं करिष्यति।
27:6 सः याकूबस्य आगतान् मूलं स्थापयिष्यति, इस्राएलः करिष्यति
पुष्पं च अङ्कुरं च, फलेन च जगतः मुखं पूरयतु।
27:7 किं सः तं प्रहृतवान् यथा सः तं प्रहारं कृतवन्तः? हत इति वा
तस्य हतानां वधस्य अनुसारं?
२७:८ परिमाणेन यदा तत् प्रवहति तदा त्वं तया सह विवादं करिष्यसि सः तिष्ठति
पूर्ववायुदिने तस्य रूक्षवायुः।
27:9 अनेन याकूबस्य अधर्मः शुद्धः भविष्यति; एतत् च सर्वम्
तस्य पापं हर्तुं फलम्; यदा सः सर्वान् शिलान् करोति
वेदी यथा चॉकशिलाः ताडिताः विभक्ताः, वने प्रतिमाः च
न उत्तिष्ठति।
27:10 तथापि रक्षितं नगरं निर्जनं भविष्यति, निवासः च परित्यक्तः भविष्यति।
प्रान्तरवत् त्यक्त्वा तत्र वत्सः पोषयिष्यति, तत्र च
सः शयनं कृत्वा तस्य शाखाः भक्षयति।
27:11 यदा तस्य शाखाः शुष्काः भवन्ति तदा ते भग्नाः भविष्यन्ति
स्त्रियः आगत्य तान् प्रज्वालयन्ति, यतः एषा प्रजा नास्ति
बोधः, अतः यः तान् निर्मितवान् सः तान् दयां न करिष्यति।
ये च तान् निर्मितवान् सः तान् अनुग्रहं न करिष्यति।
27:12 तस्मिन् दिने परमेश्वरः ताडयिष्यति
नदीनालं मिस्रप्रवाहं यावत् यूयं भविष्यथ
हे इस्राएलस्य सन्तानाः, एकैकं सङ्गृहीताः।
27:13 तस्मिन् दिने च महान् तुरही भविष्यति
उड्डीयन्ते, ते च आगमिष्यन्ति ये देशे विनश्यितुं सज्जाः आसन्
अश्शूरः मिस्रदेशे च बहिष्कृताः जनाः च भजिष्यन्ति
यरुशलेमनगरे पवित्रपर्वते परमेश् वरः।