यशायाहः
26:1 तस्मिन् दिने यहूदादेशे एतत् गीतं गायिष्यते; अस्माकं क
दृढं नगरं; भित्तिषु दुर्गेषु च ईश्वरः मोक्षं नियुक्तं करिष्यति।
26:2 यूयं द्वाराणि उद्घाटयन्तु, यथा सत्यं रक्षति धर्मात्मा राष्ट्रं भवेत्
प्रविशतु ।
26:3 त्वं तं सम्यक् शान्तिं धारयसि यस्य मनः त्वयि स्थितम् अस्ति।
यतः सः त्वां विश्वसति।
26:4 यूयं सदा परमेश् वरे विश्वासं कुर्वन्तु, यतः परमेश् वरे परमेश् वरस् य शाश्वतः स्तः
बलः:
26:5 यतः सः उच्चैः निवासिनः अवतारयति; उच्छ्रितं नगरं, सः शयनं करोति
it low; सः तं नीचम्, भूमौ अपि स्थापयति; सः तं अपि आनयति
धूलि।
२६:६ पादः तम् अधः पदाति, दरिद्रस्य पादाः अपि सोपानानि च
आवश्यकतावशात् ।
26:7 धर्मीणां मार्गः ऋजुता, त्वं ऋजुतमः, तौलसि
न्याय्यस्य मार्गः ।
26:8 आम्, हे भगवन्, तव न्यायमार्गे वयं त्वां प्रतीक्षामहे। the
अस्माकं प्राणानां कामना तव नाम्नः स्मरणाय च।
26:9 मया त्वां रात्रौ मम प्राणेन कामितम्; आम्, मम आत्मानम्
मम अन्तः अहं त्वां प्राक् अन्वेषयिष्यामि, यतः यदा तव न्यायाः सन्ति
पृथिवी, जगत्निवासिनः धर्मं शिक्षिष्यन्ति।
26:10 दुष्टस्य अनुग्रहः भवतु, तथापि सः धर्मं न शिक्षेत।
ऋजुदेशे सः अन्यायं करिष्यति, न च पश्यति
भगवतः महिमा।
26:11 भगवन्, यदा तव हस्तः उत्थापितः भवति तदा ते न पश्यन्ति, किन्तु ते पश्यन्ति।
तेषां जनानां प्रति ईर्ष्यायाः कारणात् लज्जिताः भवन्तु; आम्, तव अग्निः
शत्रवः तान् भक्षयिष्यन्ति।
26:12 प्रभु, त्वं अस्माकं कृते शान्तिं स्थापयिष्यसि, यतः त्वया अस्माकं सर्वाणि कार्याणि कृतानि
अस्मासु कार्यं करोति।
26:13 हे अस्माकम् परमेश्वरः, त्वदतिरिक्ताः अन्ये प्रभुः अस्माकं उपरि आधिपत्यं कृतवन्तः, किन्तु
त्वया एव वयं तव नामस्य उल्लेखं करिष्यामः।
26:14 ते मृताः, ते न जीविष्यन्ति; ते मृताः, न करिष्यन्ति
उत्तिष्ठ, अतः त्वं तान् आगत्य नाशयित्वा तेषां सर्वान् कृतवान्
स्मृतिः विनश्यति ।
26:15 त्वया राष्ट्रं वर्धितं, हे भगवन्, त्वया राष्ट्रं वर्धितम्।
त्वं महिमामसि, त्वं तत् दूरं सर्वान्तपर्यन्तं दूरीकृतवान् आसीः
पृथ्वी।
26:16 भगवन्, विपत्तौ ते त्वां गतवन्तः, ते प्रार्थनां प्रक्षिप्तवन्तः यदा
तव दण्डः तेषां उपरि आसीत्।
26:17 यथा गर्भवती स्त्री प्रसवसमयं समीपं गच्छति।
दुःखिता अस्ति, तस्याः दुःखेषु क्रन्दति; तथा वयं तव दृष्टौ आस्मः हे
विधाता।
26:18 वयं गर्भधारणं कृतवन्तः, वयं दुःखिताः अस्मः, अस्माकं इव इव
वायुम् आनयत्; वयं पृथिव्यां किमपि मोक्षं न कृतवन्तः;
न च संसारवासिनः पतिताः।
26:19 तव मृताः जीविष्यन्ति, मम मृतशरीरेण सह उत्पद्यन्ते।
हे रजसवासिनः जागृत्य गायन्तु, यतः भवतः ओसः ओसः इव अस्ति
ओषधीः, पृथिवी च मृतान् बहिः निष्कासयिष्यति।
26:20 आगच्छन्तु मम प्रजाः, त्वं स्वकक्षेषु प्रविश्य स्वद्वाराणि पिधाय
त्वं: किञ्चित् क्षणं इव निगूहसि, यावत् क्रोधः न भवति
अतितीप्तः भवतु।
26:21 यतः पश्यन्तु, परमेश् वरः निवासिनः दण्डयितुं स्वस्थानात् बहिः आगच्छति
तेषां अधर्मात् पृथिव्याः, पृथिवी अपि तां प्रकटयिष्यति
रक्तं न पुनः तस्याः हतान् आच्छादयिष्यति।