यशायाहः
25:1 हे प्रभु, त्वं मम ईश्वरः असि; अहं त्वां उन्नमयिष्यामि, तव नाम स्तुविष्यामि; कृते
त्वया आश्चर्यं कृतम्; तव पुरातनपरामर्शाः विश्वासः एव
सत्यं च ।
25:2 त्वं हि नगरस्य राशौ कृतवान्; of a defenced city a ruin: a
अपरिचितानाम् प्रासादः नगरः न भवेत्; कदापि न निर्मितं भविष्यति।
25:3 अतः बलवन्तः जनाः त्वां महिमा करिष्यन्ति, घोरनगरम्
राष्ट्राणि त्वां भयं करिष्यन्ति।
25:4 त्वं हि निर्धनानाम् बलं, दीनानां कृते बलं च असि
तस्य दुःखं, तूफानात् शरणं, तापात् छाया, यदा
घोराणां विस्फोटः भित्तिं प्रति तूफान इव भवति।
25:5 परदेशीयानां कोलाहलं शुष्के उष्णं इव अवतारयसि
स्थानम्u200c; मेघछाया सह तापः अपि: शाखायाः
घोराः नीचाः भविष्यन्ति।
25:6 अस्मिन् पर्वते च सेनापतिः सर्वेभ्यः जनेभ्यः क
स्थूलवस्तूनाम् उत्सवः, लीषु मद्यभोजनं, स्थूलवस्तूनाम् पूर्णम्
मज्जा, सुपरिष्कृतेषु लीषु मद्यस्य।
25:7 अस्मिन् पर्वते च क्षिप्तस्य आवरणस्य मुखं नाशयिष्यति
सर्वेषु जनासु सर्वेषु जातिषु प्रसृतं पर्दा च।
25:8 सः विजये मृत्युं ग्रसति; परमेश् वरः परमेश् वरः परिमार्जयिष्यति
सर्वेषां मुखात् अश्रुपातः; स्वजनस्य भर्त्सनं च गृह्णीयात्
सर्व्वपृथिव्याः दूरं, यतः परमेश् वरः तत् उक्तवान्।
25:9 तस्मिन् दिने वक्ष्यति, पश्य, एषः अस्माकं परमेश्वरः। वयं प्रतीक्षामहे
तस्य कृते सः अस्मान् तारयिष्यति, एषः एव परमेश् वरः। वयं तं प्रतीक्षामहे,
तस्य मोक्षे वयं प्रसन्नाः भविष्यामः, आनन्दिताः च भविष्यामः।
25:10 अस्मिन् पर्वते भगवतः हस्तः विश्रामं करिष्यति, मोआबः च भविष्यति
तस्य अधः पदाति यथा गोबरस्य कृते तृणं पदाति।
25:11 तेषां मध्ये हस्तौ प्रसारयिष्यति यथा सः
तरति तरितुं हस्तान् प्रसारयति, सः अवतरति
तेषां दर्पः सह तेषां हस्तलूटैः सह।
25:12 तव प्राकारस्य उच्चदुर्गस्य दुर्गं च सः अवतारयिष्यति, स्थापयति
नीचम्, रजसा अपि भूमौ आनयतु।