यशायाहः
24:1 पश्यन्तु, परमेश् वरः पृथिवीं शून्यं करोति, विनाशं च करोति,...
तत् उल्टावस्थां कृत्वा तत्रवासिनः विकीर्णं करोति।
24:2 यथा प्रजाः, तथैव याजकस्य अपि भविष्यति। यथा
सेवकः, तथा स्वामिना सह; यथा दासी, तथैव स्वामिनी; यथा
क्रेता सह तथा विक्रेता सह; यथा ऋणदातृणां तथा
ऋणग्राहकः; यथा सूदग्राहिणः तथा तस्मै सूददातृणाम्।
24:3 भूमिः सर्वथा शून्या, सर्वथा लुण्ठिता च भविष्यति, भगवतः कृते
इति वचनं उक्तवान्।
24:4 पृथिवी शोचति क्षीणा च भवति, जगत् क्षीणं भवति, क्षीणं भवति
दूरं पृथिव्याः अभिमानिनः जनाः विलम्बन्ते।
24:5 पृथिवी अपि तत्रवासिनां अधः दूषिता भवति; यतः ते
नियमानाम् उल्लङ्घनं कृतवन्तः, अध्यादेशं परिवर्तयन्ति, भङ्गं कृतवन्तः
शाश्वत सन्धिः।
24:6 अतः शापः पृथिवीं तत्र निवसतां च भक्षितवान्
निर्जनाः सन्ति, अतः पृथिव्याः निवासिनः दग्धाः, अल्पाः च
पुरुषाः प्रस्थिताः।
24:7 नवमद्यः शोचति, बेलः क्षीणः भवति, सर्वे प्रसन्नहृदयाः कुर्वन्ति
नि- श्वस्।
24:8 स्तब्धानां आनन्दः निवर्तते, आनन्दितानां कोलाहलः समाप्तः भवति, the
वीणानन्दः निवर्तते।
24:9 ते गीतेन सह मद्यं न पिबन्ति; बलवन्तं पेयं कटुं भविष्यति
ये तत् पिबन्ति।
24:10 भ्रान्तिपुरी भग्नं प्रत्येकं गृहं निरुद्धं यत् न
मनुष्यः प्रविशतु।
२४:११ वीथिषु मद्यस्य रोदनं भवति; सर्वानन्दः अन्धकारः भवति, the
भूमिस्य आनन्दः गतः।
२४ - १२ - पुरे निर्जनम् अवशिष्यते द्वारं च प्रहृतम्
विनाशं।
24:13 यदा एवं जनेषु भूमिमध्ये भविष्यति तदा तत्र
जैतुनवृक्षस्य कम्पनम् इव, द्राक्षाफलानां च ग्रहणं इव भविष्यति
यदा विन्टेज् कृतं भवति।
24:14 ते स्वरं उत्थापयिष्यन्ति, ते महिमा कृते गायन्ति
प्रभो, ते समुद्रात् उच्चैः क्रन्दन्ति।
24:15 अतः यूयं अग्नौ परमेश् वरस् य महिमां कुरुत, परमेश् वरस् य नाम
समुद्रद्वीपेषु इस्राएलस्य परमेश्वरः।
24:16 पृथिव्याः अन्तभागात् वयं गीतानि श्रुतवन्तः, महिमा अपि
धर्मात्मा। अहं तु अवदम्, मम कृशता, मम कृशता, धिक् मम! the
विश्वासघातिनः व्यापारिणः विश्वासघातं कृतवन्तः; आम्, विश्वासघातिनः
व्यापारिणः अतीव विश्वासघातेन व्यवहारं कृतवन्तः।
२४ - १७ भयं च गर्तं च जालं च त्वयि निवसन्
पृथ्वी।
24:18 भविष्यति यत् यः भयस्य कोलाहलात् पलायते
गर्ते पतति; यः च मध्येन उपरि आगच्छति
गर्तं जाते गृह्णीयात्, यतः ऊर्ध्वतः खिडकयः उद्घाटिताः सन्ति।
पृथिव्याः आधाराः च कम्पन्ते एव।
२४ - १९ - पृथिवी सर्वथा भग्ना पृथिवी स्वच्छा विलीना
पृथिवी अतिशयेन चलति।
24:20 पृथिवी मत्त इव इतस्ततः भ्रमति, अपहृता च भविष्यति
कुटीर इव; तस्य अपराधः तस्य उपरि गुरुः भविष्यति;
पतति च, पुनः न उत्तिष्ठति।
24:21 तस्मिन् दिने परमेश्वरः दण्डं दास्यति
उच्चैः उच्चैः गणः, पृथिव्याः राजानः च
पृथिवी ।
24:22 ते च एकत्र सङ्गृहीताः भविष्यन्ति, यथा बन्दिनः सङ्गृहीताः भवन्ति
गर्ते, कारागारे निरुद्धाः भविष्यन्ति, बहुदिनानन्तरं ते
भ्रमणं भवतु।
24:23 तदा चन्द्रः लज्जितः भविष्यति सूर्यः च लज्जितः भविष्यति यदा प्रभुः...
सियोनपर्वते यरुशलेमनगरे तस्य पुरतः च सेनाः राज्यं करिष्यन्ति
प्राचीनाः गौरवपूर्वक।