यशायाहः
२३:१ सोरस्य भारः । हे तर्शीषस्य नावः कूजन्तु; विध्वस्तं हि, तथा
यत् गृहं नास्ति, प्रवेशः नास्ति, चित्तिमदेशात् एव
तेभ्यः प्रकाशितम्।
23:2 हे द्वीपवासिनः शान्ताः भवन्तु; त्वं यम् सिदोनस्य वणिक्,
ये समुद्रस्य उपरि गच्छन्ति, पुनः पूरिताः।
23:3 महाजलैः च सिहोरस्य बीजं नदीयाः फलानि तस्याः
आय; सा च राष्ट्राणां मार्ट् अस्ति।
23:4 लज्जा कुरु हे सिदोन, यतः समुद्रः उक्तवान्, बलम् अपि
समुद्रः कथयति स्म, अहं प्रसवम् न करोमि, न प्रसवम्, न च प्रसवम्
युवकान् पोषयतु, न च कुमारीन् पालयतु।
23:5 यथा मिस्रविषये समाचारे, तथैव ते अतीव दुःखिताः भविष्यन्ति
सोरस्य प्रतिवेदनम् ।
23:6 यूयं तर्शीशनगरं गच्छथ; यूयं द्वीपवासिनः कूजन्ति।
२३:७ किम् एतत् भवतः आनन्दमयं नगरं यस्य प्राचीनकालः पुरातनः अस्ति? स्वस्य
पादाः तां दूरं वहन्ति प्रवासार्थं।
23:8 केन एतत् उपदेशं स्वीकृतं सोरस्य विरुद्धं, यस्य मुकुटनगरम्, यस्य...
वणिक् राजपुत्राः, येषां व्यापारिणः माननीयाः
पृथ्वी?
23:9 सर्ववैभवस्य अभिमानस्य कलङ्कं कर्तुं सर्वसैन्यस्य परमेश्वरः तत् प्रयोजनं कृतवान्,...
पृथिव्याः सर्वान् माननीयान् अवमाननाय आनेतुं।
23:10 हे तारशीशपुत्री नदीवत् स्वभूमिं गच्छ, नास्ति
अधिकं बलम्।
23:11 सः समुद्रे हस्तं प्रसारितवान्, राज्यानि कम्पितवान्, परमेश् वरः
वणिक्नगरस्य विरुद्धं आज्ञां दत्तवान्, यत् सः विनाशं करोतु
तस्य दृढधारणानि।
23:12 स च अवदत्, “न पुनः न आनन्दयिष्यसि, हे पीडित कुमारी।
सिदोनस्य पुत्री: उत्तिष्ठ, चित्तिमनगरं गच्छ; तत्रापि त्वं करिष्यसि
न विश्रामः।
23:13 पश्यन्तु कल्दीनां भूमिः। अयं जनः न आसीत्, यावत् अश्शूरः
प्रान्तरे निवसतां कृते तस्य स्थापनां कृतवन्तः, ते गोपुराणि स्थापितवन्तः
तस्य प्रासादानि उत्थापितवन्तः; स च तत् विनाशं नीतवान्।
23:14 हे तर्शीश-नौकाः कूजन्तु, यतः युष्माकं बलं विनष्टम् अस्ति।
23:15 तस्मिन् दिने सोरो विस्मृतः भविष्यति
सप्तति वर्षाणि, एकस्य राज्ञः दिवसानुसारं: समाप्तेः अनन्तरं
सप्ततिवर्षाणि सोरो वेश्यारूपेण गायिष्यति।
23:16 वीणाम् आदाय नगरं परिभ्रम, हे वेश्या विस्मृता;
मधुरं रागं कुरु, बहूनि गीतानि गाय, यत् त्वं स्मरिष्यसि।
23:17 सप्ततिवर्षेभ्यः परं परमेश् वरः
सोरोनगरं गमिष्यति, सा च स्वभाडां गमिष्यति, प्रतिज्ञां च करिष्यति
व्यभिचारः सर्वैः संसारराज्यैः सह मुखस्य उपरि
पृथ्वी।
23:18 तस्याः व्यापारः तस्याः वेतनं च भगवतः पवित्रं भविष्यति
न निधिः भवितव्यः न च निहितः भवतु; तस्याः मालवस्तु तेषां कृते भविष्यति ये
पर्याप्तभोजनाय, स्थायिवस्त्राय च भगवतः पुरतः निवसन्तु।