यशायाहः
२२:१ दर्शनद्रोणीभारः । किं त्वां इदानीं व्याधितः, यत् त्वं असि
सम्पूर्णतया गृहशिखरपर्यन्तं गतः?
22:2 त्वं यः क्षोभपूर्णः, कोलाहलपूर्णं नगरं, आनन्दमयं नगरं, तव हतः
न खड्गेन हन्ति मनुष्याः, न च युद्धे मृताः।
22:3 तव शासकाः सर्वे एकत्र पलायिताः, ते धनुर्भिः बद्धाः, सर्वे
ये त्वयि लभ्यन्ते ते दूरतः पलायिताः एकत्र बद्धाः सन्ति।
22:4 अतः अहं अवदम्, मम दूरं पश्यतु; अहं कटुतया रोदिमि, श्रमं न करिष्यामि
मम प्रजानां कन्यायाः दूषणात् मां सान्त्वयतु।
22:5 अयं हि क्लेशस्य, पदातिस्य, भ्रमस्य च दिवसः अस्ति
दर्शनद्रोणीयां भित्तिं भित्त्वा गणेश्वरः प्रभुः।
पर्वतानां रोदनस्य च।
22:6 एलमः पुरुषरथैः, अश्ववाहनैः सह, किर्
कवचं विवृतवान्।
22:7 भविष्यति च तव उत्तमद्रोणीः पूर्णाः भविष्यन्ति
रथाः, अश्वाः च द्वारे सङ्गृहीताः भविष्यन्ति।
22:8 सः यहूदादेशस्य आवरणं ज्ञात्वा तस्मिन् दिने त्वं पश्यसि
वनगृहस्य कवचं प्रति ।
22:9 यूयं दाऊदस्य नगरस्य भङ्गाः अपि दृष्टवन्तः यत् ते बहवः सन्ति।
यूयं च अधः कुण्डस्य जलं सङ्गृहीतवन्तः।
22:10 यूयं यरुशलेमस्य गृहाणि गणितवन्तः, गृहाणि च युष्माकं सन्ति
भित्तिदुर्गं कर्तुं भग्नाः।
22:11 यूयं भित्तिद्वयस्य मध्ये पुरातनजलस्य कृते खातं अपि कृतवन्तः
कुण्डः, किन्तु यूयं तस्य निर्मातारं न अवलोकितवन्तः, न च आदरं कृतवन्तः
यस्मै बहुकालपूर्वं तत् कल्पितवान्।
22:12 तस्मिन् दिने च सेनापतिः प्रभुः रोदनस्य, आह्वानस्य च आह्वानं कृतवान्
शोकं कटाक्षं च बोटवस्त्रं च।
22:13 पश्यन्तु च आनन्दं आनन्दं च वृषान् हन्ति मेषान् च हन्ति, खादति
मांसं मद्यं च पिबन्तः खादामः पिबामः च; श्वः हि वयं करिष्यामः
ग्लह।
22:14 मम कर्णेषु सेनापतिना प्रकाशितं यत्, ननु एतत्
यावत् यूयं न म्रियन्ते तावत् युष्माकं अधर्मः न शुद्धः भविष्यति इति प्रभुः परमेश्वरः वदति
गणाः ।
22:15 इति सेनापतिः प्रभुः कथयति, गच्छ, अस्य कोषाध्यक्षस्य समीपं गच्छ
गृहस्य उपरि स्थितां शेबनाम् कथयतु।
२२ - १६ - किम् अत्र तव अस्ति । कः च त्वया अत्र त्वया च्छिन्नः
अत्र समाधिं बहिः, यथा यः तं ऊर्ध्वं समाधिं उत्कर्षयति, तथा च
यः शिलायां स्वस्य निवासस्थानं श्मशानं करोति?
22:17 पश्य, परमेश् वरः त्वां महान् बन्धनेन नेष्यति, करिष्यति च
अवश्यं त्वां आच्छादयतु।
22:18 सः अवश्यमेव हिंसकतया त्वां कन्दुकं इव विशाले क्षिपति
देशः- तत्रैव म्रियसे, तत्र तव महिमा रथाः
तव प्रभुगृहस्य लज्जा भव।
22:19 अहं त्वां तव स्थानात् निष्कासयिष्यामि, सः तव अवस्थातः कर्षयिष्यति
त्वां अधः ।
22:20 तस्मिन् दिने अहं मम सेवकं आहूयिष्यामि
हिल्कियापुत्रः एलियाकीमः।
22:21 अहं तं तव वस्त्रं परिधाय मेखलायां च दृढं करिष्यामि।
अहं तव शासनं तस्य हस्ते समर्पयिष्यामि, सः पिता भविष्यति
यरुशलेमनिवासिनः यहूदागृहं च।
22:22 अहं दाऊदस्य वंशस्य कुञ्जी तस्य स्कन्धे स्थापयिष्यामि। अतः सः
उद्घाटयिष्यति, कोऽपि न पिधास्यति; सः पिधास्यति, न कश्चित् उद्घाटयिष्यति।
22:23 अहं च तं कीलवत् निश्चिते स्थाने बध्निष्यामि; स च क
पितुः गृहं प्रति गौरवपूर्णं सिंहासनं।
22:24 ते च तस्य पितुः गृहस्य सर्वं महिमा लम्बयिष्यन्ति, यत्...
सन्तानं च मुद्दा च, सर्वाणि पात्राणि अल्पमात्रायां, पात्रेभ्यः
चषकाणां, सर्वेभ्यः ध्वजपात्रेभ्यः अपि।
22:25 तस्मिन् दिने बद्धः कीलकः भविष्यति इति सेनापतिः वदति
निश्चितं स्थानं निष्कास्य छिनत्तु, पततु च; भारं च
यत् तस्मिन् आसीत् तत् विच्छिन्नं भविष्यति, यतः परमेश् वरः तत् उक्तवान्।