यशायाहः
२१:१ समुद्रस्य मरुभूमिभारः । यथा दक्षिणे भ्रामकाः गच्छन्ति
समया; तथा मरुभूमितः, घोरभूमितः आगच्छति।
२१:२ मम कृते दुःखदं दर्शनं प्रकीर्तितम्; विश्वासघाती व्यापारी व्यवहारं करोति
विश्वासघातेन, दूषकः च दूषयति। उपरि गच्छ, हे एलम: घेरण, हे
मीडिया; तस्य सर्वं निःश्वासं मया निवृत्तम्।
21:3 अतः मम कटिः वेदनापूर्णाः सन्ति, पीडाः मां गृहीतवन्तः।
यथा प्रसवग्रस्तस्य स्त्रियाः पीडाः, अहं श्रवणसमये प्रणतः अभवम्
तस्य; तत् दृष्ट्वा अहं निराशः अभवम्।
21:4 मम हृदयं श्वसति स्म, भयं मां भयभीतं कृतवान्: मम प्रीतिरात्रौ
किं सः मम कृते भयरूपेण परिणतः।
21:5 मेजं सज्जीकरोतु, प्रहरणगोपुरे पश्यन्तु, खादन्तु, पिबन्तु, उत्तिष्ठन्तु, यूयं
राजपुत्राः, कवचम् अभिषिञ्चन्ति च।
21:6 यतः परमेश् वरः मां एवं अवदत् , “गच्छ, प्रहरणकर्तारं स्थापयतु, सः वदतु।”
यत् पश्यति।
21:7 ततः सः दम्पती अश्ववाहनैः सह रथं गदस्य रथं च...
उष्ट्राणां रथः; सः बहुप्रत्यक्षतया प्रयत्नपूर्वकं शृणोति स्म।
21:8 ततः सः आक्रोशितवान्, सिंहः, मम प्रभो, अहं नित्यं प्रहरणगोपुरे तिष्ठामि
दिवा अहं च पूर्णरात्रौ मम वार्डे निहितः अस्मि।
21:9 पश्य च अत्र मनुष्याणां रथः, अश्ववाहकदम्पतीभिः सह आगच्छति।
सः प्रत्युवाच, “बेबिलोनः पतितः, पतितः च; सर्वे च
तस्याः देवानां उत्कीर्णानि प्रतिमाः सः भूमौ भग्नवान्।
21:10 हे मम मण्डनं मम तलस्य च धान्यं यत् मया श्रुतम्
सेनापतिः, इस्राएलस्य परमेश् वरः, मया युष् माकं समक्षं कथितः।
२१ - ११ - दुमहस्य भारः । सः मां सेइरतः आह्वयति, प्रहरणकर्ता, किं तस्य
निशा? प्रहरी, रात्रौ किम् ?
21:12 प्रहरणकर्ता अवदत्, “प्रभातम् आगमिष्यति, रात्रौ अपि आगच्छति
पृच्छन्तु, पृच्छन्तु ये: प्रत्यागच्छन्तु, आगच्छन्तु।
२१:१३ अरबस्य उपरि भारः । अरबदेशे वने वसिष्यथ हे यूयं
देदानिमस्य यात्राकम्पनयः।
21:14 तेमादेशवासिनः तस्य जलं आनयन्ति स्म
तृष्णां कृत्वा पलायितं तं रोटिकया निवारयन्ति स्म।
21:15 ते हि खड्गात्, आकृष्टात् खड्गात्, नतात् च पलायिताः
धनुः, युद्धदुःखात् च।
21:16 यतः भगवता मां एवं उक्तं यत्, एकवर्षे एव यथा
वर्षाणि भाडेकर्तुः, केदारस्य सर्वा महिमा क्षीणः भविष्यति।
21:17 शेषं च धनुर्धराणां संख्यायाः बालकानां पराक्रमिणः
केदारस्य क्षीणः भविष्यति, यतः इस्राएलस्य परमेश् वरः परमेश् वरः उक्तवान्
इदम्u200c।