यशायाहः
20:1 यस्मिन् वर्षे तार्तनः अश्दोदनगरम् आगतः, (यदा सरगोनः राजा...
अश्शूरदेशः तं प्रेषितवान्,) अश्दोद्विरुद्धं युद्धं कृत्वा तत् गृहीतवान्;
20:2 तस्मिन् एव काले अमोजस्य पुत्रस्य यशायाहस्य माध्यमेन परमेश्वरः अवदत्, “गच्छ।”
तव कटिभागात् बोटवस्त्रं मुक्तं कुरु, जूतां च विमोचय
तव पादः। स च नग्नः नग्नपादः च गच्छन् एवम् अकरोत्।
20:3 ततः परमेश् वरः अवदत्, “यथा मम सेवकः यशायाहः नग्नः गतः,...
मिस्रदेशस्य इथियोपियादेशस्य च चिह्नस्य आश्चर्यस्य च कृते वर्षत्रयं नग्नपदः;
20:4 तथा अश्शूरराजः मिस्रदेशीयान् बन्दीन्, तेषां...
इथियोपियादेशिनः बद्धाः, युवानः, वृद्धाः, नग्नाः, नग्नपदाः च, तेषां सह अपि
नितम्बं विवृतं, मिस्रदेशस्य लज्जाजनकम्।
20:5 ते च इथियोपियादेशात् भीताः लज्जिताः च भविष्यन्ति, तेषां अपेक्षां च
मिस्रस्य तेषां महिमा।
२०:६ अस्य द्वीपवासी च तस्मिन् दिने वक्ष्यति पश्य तादृशः इति
अस्माकं अपेक्षा, यत्र वयं राज्ञः मोचनाय साहाय्यार्थं पलाययामः
अश्शूरस्य, कथं च वयं पलायिष्यामः?