यशायाहः
१९:१ मिस्रदेशस्य भारः। पश्यतु, परमेश् वरः द्रुतमेघे आरुह्य...
मिस्रदेशं आगमिष्यन्ति, मिस्रदेशस्य मूर्तिः तस्य समीपं भ्रमिष्यन्ति
उपस्थितिः, मिस्रदेशस्य हृदयं च तस्य मध्ये द्रवति।
19:2 अहं मिस्रदेशिनः मिस्रदेशिनः विरुद्धं स्थापयिष्यामि, ते युद्धं करिष्यन्ति
प्रत्येकं भ्रातुः विरुद्धं, प्रत्येकं स्वपरिजनस्य विरुद्धं; नगरी
नगरस्य विरुद्धं, राज्यं च राज्यस्य विरुद्धं।
19:3 मिस्रदेशस्य आत्मा तस्य मध्ये क्षीणः भविष्यति। अहं च करिष्यामि
तस्य सल्लाहं नाशयतु, ते च मूर्तिः अन्वेषयिष्यन्ति
मोहकानाम्, परिचितात्मनाभ्यः च, तेभ्यः च
जादूगराः ।
19:4 मिस्रदेशीयाः अहं क्रूरस्य प्रभुस्य हस्ते समर्पयिष्यामि। तथा क
उग्रराजः तान् शासयिष्यति इति सेनापतिः प्रभुः वदति।
19:5 समुद्रात् जलं क्षीणं भविष्यति, नदी च अपव्ययः भविष्यति
शुष्कं च ।
19:6 ते च नद्यः दूरं करिष्यन्ति; रक्षानद्याः च करिष्यन्ति
शून्याः शुष्काः च भवेयुः: वेणुध्वजाः शुष्काः भविष्यन्ति।
19:7 कागदं वेणुः नद्यः, नद्यः मुखेन, प्रत्येकं च
नद्यः वपितं वस्तु शुष्कं भवति, निष्कासितं भविष्यति, पुनः न भविष्यति।
19:8 मत्स्यजीविनः अपि शोचन्ति, ये च सर्वे कोणं क्षिपन्ति
नद्यः शोचयिष्यन्ति, ये च जले जालं प्रसारयन्ति
लङ्गुषः ।
19:9 अपि च ये सुस्नकार्यं कुर्वन्ति, जालं बुनन्ति च।
भ्रान्ता भविष्यति।
19:10 तेषां प्रयोजनेषु भग्नाः भविष्यन्ति, ये सर्वे स्लूसं कुर्वन्ति
मत्स्यानां कृते तडागाः च ।
19:11 नूनं ज़ोआनराजकुमाराः मूर्खाः, ज्ञानिनां परामर्शाः
फारोपरामर्शदातारः क्रूराः अभवन्, यूयं कथं वदथ, अहं अस्मि
ज्ञानिनां पुत्रः प्राचीनराजपुत्रः?
१९ - १२ - कुत्र सन्ति । कुत्र तव पण्डिताः? ते च त्वां इदानीं कथयन्तु, च
ते ज्ञास्यन्तु यत् सेनापतिना मिस्रदेशे किं किं प्रयोजनं कृतम्।
19:13 ज़ोआन-राजकुमाराः मूर्खाः अभवन्, नोफ-राजकुमाराः वञ्चिताः अभवन्;
ते मिस्रदेशं गोत्राणां वासस्थानानि अपि प्रलोभितवन्तः
तस्य ।
19:14 तस्य मध्ये परमेश् वरः विकृतात्मानं मिश्रितवान्, ते च
मिस्रदेशः तस्य सर्वकार्य्ये मत्तः इव भ्रष्टः कृतवान्
वमनं स्तब्धः भवति।
19:15 मिस्रदेशस्य च किमपि कार्यं न भविष्यति, यत् शिरः पुच्छं वा।
शाखा वा त्वरितम्, कुर्यात्।
19:16 तस्मिन् दिने मिस्रदेशः स्त्रियाः सदृशः भविष्यति, भयभीतः च भविष्यति
भयं कुरुत यतः सेना-प्रभोः हस्तस्य क्षोभस्य कारणात् यत् सः
तस्य उपरि कम्पयति।
19:17 यहूदादेशः मिस्रदेशाय भयङ्करः भविष्यति, ये केऽपि...
तस्य उल्लेखं करोति स्वयमेव भीतः भविष्यति, यतः
सेनापतेः परमेश् वरस् य उपदेशः यत् सः तस्य विरुद्धं निश्चयं कृतवान्।
19:18 तस्मिन् दिने मिस्रदेशे पञ्च नगराणि भाषां वदिष्यन्ति
कनान, सेनापतिं शपथं कुरुत; एकः उच्यते, नगरम् इति
विनाशं।
19:19 तस्मिन् दिने देशस्य मध्ये भगवतः वेदी भविष्यति
मिस्रदेशस्य, तस्य सीमायां च परमेश् वरस् य स्तम्भः।
19:20 ततः परं चिह्नरूपेण साक्षी च भविष्यति
मिस्रदेशः, यतः ते भगवतः आह्वानं करिष्यन्ति
अत्याचारिणः, तेभ्यः त्रातारं, महान् च, सः च प्रेषयिष्यति
तान् मोचयिष्यति।
19:21 ततः परमेश् वरः मिस्रदेशेन ज्ञास्यति, मिस्रीयाः च ज्ञास्यन्ति
तस्मिन् दिने प्रभुः, यज्ञं हविं च करिष्यति; आम्, ते करिष्यन्ति
प्रतिज्ञां कृत्वा भगवता प्रति व्रतं कुरु।
19:22 परमेश् वरः मिस्रदेशं प्रहरति, सः तं प्रहृत्य चिकित्सां करिष्यति, ते च
पुनः परमेश् वरस् य समीपं गमिष् यति, स च तेभ्यः प्रार्थितः भविष्यति, च
तान् चिकित्सां करिष्यति।
19:23 तस्मिन् दिने मिस्रदेशात् अश्शूरदेशं प्रति राजमार्गः भविष्यति, ततः...
अश्शूरः मिस्रदेशे आगमिष्यति, मिस्रदेशीयः अश्शूरदेशं च आगमिष्यति
मिस्रदेशीयाः अश्शूरैः सह सेवां करिष्यन्ति।
19:24 तस्मिन् दिने इस्राएलः मिस्रदेशेन सह अश्शूरेण च तृतीयः भविष्यति
भूमिमध्ये आशीर्वादः : १.
19:25 तम् आशीषयिष्यति सेनापतिः, “धन्यः मम प्रजाः मिस्रदेशः।
अश्शूरः मम हस्तकर्म, इस्राएलः मम उत्तराधिकारः।