यशायाहः
१७:१ दमिश्कस्य भारः । पश्यन्तु, दमिश्कं हृतं भवति क
नगरं, तत् च विनाशकारी राशौ भविष्यति।
17:2 अरोएरनगराणि परित्यक्तानि, ते मेषसमूहानां कृते भविष्यन्ति, ये भविष्यन्ति
शयनं कुरुत, तेषां भयं कोऽपि न करिष्यति।
17:3 एप्रैमतः दुर्गः अपि निवृत्तः भविष्यति, राज्यं च
दमिश्कं सिरियादेशस्य अवशिष्टाः च ते महिमा इव भविष्यन्ति
इस्राएलस्य सन्तानाः इति सेनापतिः परमेश् वरः वदति।
17:4 तस्मिन् दिने याकूबस्य महिमा भविष्यति
कृशं कृत्वा तस्य मांसस्य मेदः कृशः भविष्यति।
17:5 यथा च कटनकर्ता धान्यं सङ्गृह्य कटयति
कर्णौ बाहुना सह; यथा च कर्णान् सङ्गृहीतः
रेफाइमस्य उपत्यका।
17:6 तथापि तस्मिन् द्राक्षाकर्षणं जैतुनस्य कम्पनम् इव अवशिष्टं भविष्यति
वृक्षः, द्वे वा त्रीणि वा जामुनानि ऊर्ध्वशाखायां, चत्वारः वा
पञ्च तस्य बहिः फलशाखासु इति परमेश् वरः परमेश् वरः वदति
इजरायल् ।
17:7 तस्मिन् दिने मनुष्यः स्वनिर्मातारं पश्यति, तस्य नेत्राणि च भविष्यन्ति
इस्राएलस्य पवित्रस्य आदरः।
17:8 सः च वेदीः, हस्तकर्माणि, न च पश्यति
अङ्गुलीभिः कृतं तद् आदरयिष्यति, वनानि वा, वा
बिम्बानि ।
17:9 तस्मिन् दिने तस्य दृढनगराणि परित्यक्तशाखा इव भविष्यन्ति, अ...
ऊर्ध्वशाखा, या ते इस्राएलस्य कारणात् त्यक्तवन्तः
तत्र निर्जनता भविष्यति।
17:10 यतः त्वं तव मोक्षस्य ईश्वरं विस्मृतवान्, न च अभवत्
बलशिलाया मनसा तस्मात्प्रियं रोपयिष्यसि
वनस्पतयः, विचित्रस्खलनैः च स्थापयिष्यति।
17:11 दिने त्वं तव वनस्पतिं वर्धयिष्यसि, प्रातःकाले च
त्वं तव बीजं प्रफुल्लयसि, किन्तु फलानां समुच्चयः भविष्यति
शोकदिनं निराशदुःखस्य च।
17:12 धिक् बहुजनानाम्, ये कोलाहलवत् कोलाहलं कुर्वन्ति
समुद्राणां; राष्ट्राणां च त्वरितम्, ये त्वरितम् इव कुर्वन्ति
महान् जलस्य त्वरितम् !
17:13 राष्ट्राणि बहुजलस्य प्रवाहवत् द्रुतं करिष्यन्ति, परमेश्वरः तु करिष्यति
तान् भर्त्सयतु, ते दूरं पलायिष्यन्ति, यथा च अनुधाविताः भविष्यन्ति
वातपूर्वं पर्वतानां तृणं, पूर्वं च आवर्तमानवस्तु इव
भ्रामरी ।
17:14 पश्यन्तु च सायंकाले क्लेशः। प्रभातपूर्वं च सः नास्ति।
एषः भागः अस्मान् दूषयन्तः, लुण्ठितानां च भागः
वयम्u200c।