यशायाहः
16:1 यूयं मेषं सेलातः प्रान्तरं प्रति देशस्य शासकस्य समीपं प्रेषयन्तु।
सियोनपुत्रीपर्वतपर्यन्तं।
16:2 भविष्यति हि यथा भ्रमन् पक्षी नीडात् बहिः क्षिप्तः, तथा च...
मोआबस्य कन्याः अर्नोन्-नगरस्य द्वारेषु भविष्यन्ति।
16:3 परामर्शं कुरुत, न्यायं कुरुत; छायां कुरु यथा रात्रौ
मध्याह्नस्य मध्ये; बहिष्कृतान् गोपयन्तु; भ्रमन्तं मा क्षिपतु।
16:4 मम बहिष्कृताः मोआब, त्वया सह निवसन्तु; त्वं तेषां गुप्तः भव तः
विध्वंसकस्य मुखम्: उत्पीडकः हि अन्ते भवति, दूषकः
निवर्तते, अत्याचारिणः भूमितः बहिः नश्यन्ति।
16:5 अनुग्रहेण च सिंहासनं स्थापितं भविष्यति, सः तस्मिन् उपविशति
सत्यं दाऊदस्य निवासस्थाने न्यायं कुर्वन् न्यायं च अन्वेष्य च
त्वरयन् धर्मम्।
16:6 वयं मोआबस्य अभिमानस्य विषये श्रुतवन्तः; सः अतीव गर्वितः अस्ति: तस्य अपि
अभिमानः, अभिमानः, तस्य क्रोधः च, किन्तु तस्य असत्यं न भविष्यति।
16:7 अतः मोआबः मोआबस्य कृते क्रन्दति, सर्वे क्रन्दन्ति, यतः...
किर्हरेशस्य आधाराणि यूयं शोचयथ; नूनं ते प्रहृताः भवन्ति।
16:8 हेश्बोनस्य क्षेत्राणि सिब्मस्य च लतानि क्षीणानि सन्ति
विधर्मीभिः तस्य मुख्यवनस्पतयः भग्नाः, ते आगताः
याजेरपर्यन्तं प्रान्तरे भ्रमन्ति स्म, तस्याः शाखाः सन्ति
प्रसारिताः समुद्रस्य उपरि गताः।
16:9 अतः अहं सिबमस्य द्राक्षाफलस्य याजेरस्य रोदनेन शोचयिष्यामि
हेशबोन एलेले च त्वां मम अश्रुभिः सिञ्चति, उद्घोषस्य कृते
तव ग्रीष्मफलानि हि फलानि च पतितानि।
16:10 प्रचुरक्षेत्रात् आनन्दः आनन्दः च हरितः भवति। इञ् च
तत्र द्राक्षाक्षेत्राणि न गायनम्, न च भविष्यन्ति
उद्घोषयन् - पदातकाः स्वकुण्डेषु मद्यं न पदाति; मम पार्श्वे अस्ति
तेषां विंटेज-उल्लासः निवृत्तः अभवत्।
16:11 अतः मम आन्तराणि मोआबस्य वीणावत् ध्वनिं करिष्यन्ति, मम अन्तः
किर्हरेशस्य कृते भागाः ।
16:12 यदा दृश्यते यत् मोआबः क्लान्तः अस्ति
उच्चस्थानम्, यत् सः प्रार्थनां कर्तुं स्वपवित्रस्थानं आगमिष्यति; किन्तु सः करिष्यति
न प्रभवन्ति।
16:13 ततः परं मोआबविषये परमेश्वरः यत् वचनं उक्तवान्
कालः।
16:14 किन्तु इदानीं परमेश् वरः उक्तवान् यत् वर्षत्रयेण वर्षवत्
भाडेकर्तुः, मोआबस्य महिमा तत्सर्वं च अवमानितं भविष्यति
महती जनसमूहः; शेषाः च अत्यल्पाः दुर्बलाः च भविष्यन्ति।