यशायाहः
१५:१ मोआबस्य भारः। यतः रात्रौ मोआबदेशस्य अरः विध्वस्तः भवति, तथा च
मौनम् आनयत्; यतः रात्रौ मोआबदेशस्य किर् विध्वस्तः भवति,...
मौनम् आनयत्;
15:2 सः रोदनार्थं बाजिथं, उच्चस्थानेषु दीबोननगरं च गतः, मोआब
नेबों मदेबां च कूजन्ति, तेषां सर्वेषां शिरसि स्थास्यति
कटाक्षं, प्रत्येकं दाढ्यं च छिन्नम्।
15:3 तेषां वीथिषु ते बोटवस्त्रेण बन्धनं करिष्यन्ति, शिखरेषु
स्वगृहेषु वीथिषु च सर्वे रोदनं कुर्वन्तः क्रन्दन्ति
प्रचुरम् ।
15:4 हेश्बोन् एलेअले च क्रन्दति, तेषां स्वरः यावत् श्रूयते
याहजः अतः मोआबदेशस्य सशस्त्रसैनिकाः क्रन्दन्ति; तस्य जीवनम्
तस्य दुःखं भविष्यति।
15:5 मम हृदयं मोआबस्य कृते क्रन्दति। तस्य पलायिताः सोअरनगरं प्रति पलायिष्यन्ति, an
त्रिवर्षीयः गोधूमः, यतः लुहितस्य रोदना सह आरोहणेन
किं ते तत् उपरि गमिष्यन्ति; हरोनाइममार्गे हि ते क
विनाशस्य क्रन्दनम्।
15:6 निमरीमजलं हि निर्जनं भविष्यति, यतः तृणं शुष्कं भवति
दूरं तृणं विफलं भवति, हरितवस्तु नास्ति।
15:7 अतः तेषां प्राप्ता प्रचुरता यत् च स्थापितं तत्
उपरि, ते विलो-नद्याः यावत् नयिष्यन्ति।
15:8 यतः मोआबस्य सीमां परितः क्रन्दनं गतः। तस्य कूजन्
एग्लैमपर्यन्तं तस्य कूजनं च बेरेलिम्पर्यन्तम्।
15:9 हि दिमोनस्य जलं रक्तेन पूर्णं भविष्यति, यतः अहं अधिकं आनयिष्यामि
मोआबदेशात् पलायितस्य शेषस्य च उपरि दीमोनस्य उपरि सिंहाः
भूमिस्य ।