यशायाहः
14:1 यतः परमेश् वरः याकूबं प्रति दयां करिष्यति, अद्यापि इस्राएलं चिनोति,...
स्वदेशे तान् स्थापयन्तु, परदेशिनः तेषां सह संयोजिताः भविष्यन्ति।
ते याकूबस्य गृहे लसिष्यन्ति।
14:2 प्रजाः तान् गृहीत्वा स्वस्थाने आनयिष्यन्ति, तथा च
इस्राएलस्य वंशजः तान् दासत्वेन परमेश् वरस् य देशे गृह्णीयात्
दासी च, ते तान् बद्धान् गृह्णीयुः, येषां बन्धनानि ते
आसन्u200c; ते च स्वपीडकानां उपरि शासनं करिष्यन्ति।
14:3 यस्मिन् दिने परमेश्वरः भवन्तं विश्रामं दास्यति तस्मिन् दिने भविष्यति
तव दुःखात् भयात् च यस्मिन् कठिनबन्धात्
त्वं सेवितुं कृता, .
14:4 यत् त्वं बाबिलोनराजस्य विरुद्धं एतत् सुभाषितं गृहीत्वा...
कथयतु, कथं पीडकः निवृत्तः! सुवर्णनगरं निवृत्तम्!
14:5 परमेश् वरः दुष्टानां दण्डं भग्नवान्, राजदण्डं च
शासकाः ।
14:6 यः प्रजां नित्यं प्रहारेन क्रुद्धेन प्रहारं करोति स्म, सः शासनं करोति स्म
राष्ट्राणि क्रुद्धानि, पीड्यन्ते, न कश्चित् बाधते।
14:7 सर्वा पृथिवी शान्तं शान्तं च, ते गायनार्थं विदारयन्ति।
14:8 आम्, देवदाराः त्वां प्रति आनन्दयन्ति, लेबनानस्य देवदाराः च वदन्ति।
यतः त्वं निहितः असि, न कश्चित् कटनकर्ता अस्माकं विरुद्धं आगतः।
१४:९ नरकं तव आगमनसमये त्वां मिलितुं अधस्तात् प्रेरितम् अस्ति
तव कृते मृतान् प्रेरयति, पृथिव्याः सर्वान् प्रमुखान् अपि; इदम्u200c
तेषां सिंहासनात् सर्वान् राष्ट्रराजान् उत्थापितवान्।
14:10 ते सर्वे त्वां वक्ष्यन्ति, किं त्वं अपि अस्माकं सदृशः दुर्बलः अभवः?
किं त्वं अस्माकं सदृशः अभवः?
14:11 तव धूमधामं चिताम् अवतरति, तव वायोलानां कोलाहलः च
कृमिः तव अधः प्रसृतः, कृमिः त्वां आच्छादयति।
14:12 हे प्रातःपुत्र लूसिफर कथं स्वर्गात् पतितः! कथं कला
त्वं भूमिं यावत् कटितवान्, या राष्ट्राणि दुर्बलं कृतवान्!
14:13 त्वं हि हृदयेन उक्तवान्, अहं स्वर्गम् आरुहिष्यामि, अहं करिष्यामि
परमेश् वरस् य ताराणाम् उपरि मम सिंहासनं उत्थापय, अहम् अपि पर्वते उपविशामि
सङ्घस्य, उत्तरपार्श्वेषु:
१४:१४ अहं मेघानां ऊर्ध्वतानां उपरि आरोहिष्यामि; अहं सर्वाधिकं इव भविष्यामि
उच्चैः।
14:15 तथापि त्वं नरकं गर्तपार्श्वेषु अवतरिष्यसि।
14:16 ये त्वां पश्यन्ति ते त्वां संकीर्णतया पश्यन्ति, त्वां च विचारयिष्यन्ति।
कथयन्, किम् एषः मनुष्यः यः पृथिवीं कम्पितवान्, सः कम्पितवान्
राज्यानि;
14:17 तत् जगत् प्रान्तरं कृत्वा तस्य नगराणि नाशयति स्म;
यत् तस्य बन्दीनां गृहं न उद्घाटितवान्?
14:18 सर्वे राष्ट्रराजाः सर्वे अपि महिमायां शयनं कुर्वन्ति
स्वगृहे ।
14:19 त्वं तु घृणितशाखा इव श्मशानात् बहिः निष्कासितः असि, यथा च
वस्त्रं येषां हतानां, खड्गेन क्षिप्तानाम्, ये गच्छन्ति
गर्तस्य शिलाः यावत् अधः; यथा पादयोः अधः पदाति शवः।
14:20 त्वं तेषां सह अन्त्येष्टौ न संयोजिष्यसि यतः त्वया अस्ति
तव भूमिं नाशितवान्, तव प्रजां च हतवान्, दुष्टानां बीजाः करिष्यन्ति
कदापि प्रसिद्धिः न भवतु।
14:21 तस्य पुत्राणां पितृणां अधर्मस्य कारणात् वधं सज्जीकरोतु;
यत् ते न उत्तिष्ठन्ति, न भूमिं धारयन्ति, न च मुखं पूरयन्ति
नगरैः सह जगत्।
14:22 यतः अहं तेषां विरुद्धं उत्थाय विनाशयिष्यामि इति सेनापतिः वदति
बाबिलोनतः नाम, अवशिष्टाः, पुत्रः, भ्राता च इति परमेश् वरः वदति।
14:23 अहं तत् कटुजनानाम्, जलकुण्डानां च सम्पत्तिं करिष्यामि।
अहं च तत् विनाशस्य अधः पातयिष्यामि इति परमेश् वरः वदति
गणाः ।
14:24 सेनापतिः शपथं कृतवान् यत् यथा मया चिन्तितम्, तथैव भविष्यति
भवति भवति; यथा च मया प्रयोजनं तथा स्थास्यति।
14:25 यत् अहं मम देशे अश्शूरस्य भङ्गं करिष्यामि, मम पर्वतानाम् उपरि पदातिं करिष्यामि
तं पादान्तरे, तदा तस्य युगं तेभ्यः तस्य भारं च गमिष्यति
तेषां स्कन्धात् प्रस्थाय।
१४ - २६ - इदम् एव प्रयोजनम् यत् सर्वम् पृथिवीम् उद्दिश्यते - इदम् च
यः हस्तः सर्वेषु राष्ट्रेषु प्रसारितः अस्ति।
14:27 यतः सेनापतिः प्रयोजनं कृतवान्, कः तत् विच्छेदं करिष्यति? तस्य च
हस्तः प्रसारितः, को तं प्रतिवर्तयिष्यति?
१४:२८ यस्मिन् वर्षे राजा आहाजः मृतः तस्मिन् वर्षे एषः भारः आसीत् ।
14:29 मा हर्षं कुरु, सर्वः पलेस्टन्, यतः तस्य दण्डः प्रहारं कृतवान्
भग्नोऽसि हि नागमूलात् क
कोकटः, तस्य फलं च उष्णं उड्डयनं नागं भविष्यति।
14:30 दीनानां प्रथमजाताः चरन्ति, दीनजनाः शयनं करिष्यन्ति
अभयेन अहं तव मूलं दुर्भिक्षेण हन्ति, सः त्वां हन्ति
अवशेषः ।
१४ - ३१ कूजतु हे द्वारे; क्रन्दतु हे नगर; त्वं, समग्रः पलेस्टन्, विलीनः असि: यतः
उत्तराद् धूमः आगमिष्यति, तस्य एकान्ते कोऽपि न भविष्यति
नियतसमयाः ।
१४:३२ किं तर्हि राष्ट्रदूतानां उत्तरं दास्यति? यत् भगवता
सियोनस्य स्थापनां कृतवान्, तस्य प्रजानां दरिद्राः तस्मिन् विश्वासं करिष्यन्ति।