यशायाहः
13:1 बाबिलोनस्य भारं यत् अमोजस्य पुत्रः यशायाहः दृष्टवान्।
13:2 उच्चपर्वते ध्वजं उत्थापयन्तु, तेषां कृते वाणीं उच्चारयन्तु।
हस्तं क्षोभय, येन ते आर्यद्वारेषु गच्छन्ति।
13:3 मया मम पवित्रान् आज्ञापितं, मम वीर्यवान् अपि आहूतः
मम क्रोधस्य हि, ये मम उच्चतायां हर्षयन्ति।
13:4 पर्वतेषु जनसमूहस्य कोलाहलः, यथा महाजनानाम्; एकः
राष्ट्रराज्यानां कोलाहलपूर्णः कोलाहलः समागतः, परमेश् वरः
गणानां युद्धस्य गणं सङ्गृह्णाति।
13:5 ते दूरदेशात् स्वर्गान्तात् परमेश् वरः आगच्छन्ति, च...
तस्य क्रोधस्य शस्त्राणि, समग्रभूमिं नाशयितुं।
13:6 भवन्तः कूजन्ति; यतः परमेश् वरस् य दिवसः समीपं गतः; आगमिष्यति यथा क
विभुतः विनाशः।
13:7 अतः सर्वे हस्ताः क्षीणाः भविष्यन्ति, प्रत्येकस्य हृदयं च द्रवति।
13:8 ते च भीताः भविष्यन्ति, दुःखानि दुःखानि च तान् गृह्णन्ति।
ते प्रसवमाना इव दुःखं प्राप्नुयुः, ते विस्मिताः भविष्यन्ति
परस्परं परस्परं; तेषां मुखानि ज्वाला इव भविष्यन्ति।
13:9 पश्यन्तु, भगवतः दिवसः आगच्छति, क्रूरः क्रूरः, उग्रः च
क्रोधः, भूमिं निर्जनं कर्तुं, सः पापिनां नाशं करिष्यति
तस्मात् बहिः ।
13:10 न हि स्वर्गस्य नक्षत्राणि नक्षत्राणि च दास्यन्ति
तेषां प्रकाशः सूर्यः तस्य निर्गमने अन्धकारमयः भविष्यति, चन्द्रः च
तस्याः प्रकाशं न प्रकाशयिष्यति।
13:11 अहं च जगतः दुष्टस्य दण्डं दास्यामि, दुष्टानां च तेषां
अधर्मः; अहं च अभिमानिनां दम्भं निवर्तयिष्यामि, करिष्यामि च
घोरस्य दम्भं नीचं स्थापयतु।
13:12 अहं मनुष्यम् उत्तमसुवर्णात् अधिकं बहुमूल्यं करिष्यामि; अपि पुरुषोऽपि
ओफिरस्य सुवर्णकीलम् ।
13:13 अतः अहं द्यावाः कम्पयिष्यामि, पृथिवी च बहिः निष्कासयिष्यति
तस्याः स्थानं, सेनापतिश्वरस्य क्रोधेन तस्य दिवसे च
उग्रः क्रोधः ।
13:14 अनुधायमानः मृगः इव मेषः इव भविष्यति यत् कोऽपि न उद्धृतवान्।
ते प्रत्येकं स्वजनं प्रति गमिष्यन्ति, प्रत्येकं स्वजनं प्रति पलायिष्यन्ति
स्वभूमिः ।
13:15 यः कोऽपि लभ्यते सः क्षिप्तः भविष्यति; प्रत्येकं च यत् अस्ति
तेषां संयोजिताः खड्गेन पतन्ति।
13:16 तेषां बालकाः अपि तेषां दृष्टेः पुरतः खण्डिताः भविष्यन्ति; तेषाम्u200c
गृहाणि लुण्ठितानि भविष्यन्ति, तेषां भार्याः च लुप्ताः भविष्यन्ति।
13:17 पश्यतु, अहं तेषां विरुद्धं मादीनां प्रेरयिष्यामि, ये न अवगच्छन्ति
रजत; सुवर्णं च तस्मिन् न रमिष्यन्ति।
13:18 तेषां धनुः अपि युवकान् विदारयिष्यन्ति; तेषां च भविष्यति
गर्भस्य फलं न दया; तेषां नेत्रं बालकान् न मुञ्चति।
13:19 बाबिलोन च, राज्यानां महिमा, कल्दीनां सौन्दर्यम्'।
उत्कृष्टता, यथा यदा परमेश् वरः सदोम-अमोरा-नगरयोः पतनम् अकरोत्।
13:20 कदापि न निवसति, न च वसति
पुस्तिकायां पुस्तिकायां, अरबीजनाः अपि तत्र तंबूं न स्थापयिष्यन्ति;
न च गोपालाः तत्र स्वसमूहं करिष्यन्ति।
13:21 किन्तु मरुभूमिस्थाः वन्यपशवः तत्र शयनं करिष्यन्ति; तेषां गृहाणि च भविष्यन्ति
शोकप्राणिभिः पूर्णः; उलूकाः च तत्र निवसन्ति, सतिर् च
तत्र नृत्यन्ति ।
13:22 द्वीपानां च वन्यपशवः स्वस्य निर्जनगृहेषु क्रन्दन्ति।
अजगराः च स्वसुखदप्रासादेषु, तस्याः च समयः आगन्तुं समीपे अस्ति, च
तस्याः दिवसाः दीर्घाः न भविष्यन्ति।