यशायाहः
11:1 यिशेयस्य काण्डात् दण्डः, शाखा च निर्गमिष्यति
तस्य मूलतः वर्धते।
11:2 तस्य उपरि परमेश् वरस् य आत् मा, प्रज्ञायाः आत् मा,...
अवगमनं, परामर्शस्य पराक्रमस्य च आत्मा, ज्ञानस्य आत्मा
भगवतः भयस्य च;
11:3 तं भगवतः भयेन शीघ्रं बोधं करिष्यति
स चक्षुषः दर्शनेन न्यायं न करिष्यति, पश्चात् न च भर्त्सयिष्यति
तस्य कर्णयोः श्रवणम् : १.
11:4 सः तु धर्मेण निर्धनानाम् न्यायं करिष्यति, न्यायेन च भर्त्सयिष्यति
पृथिव्याः नम्राणां कृते, सः पृथिवीं दण्डेन प्रहरति
मुखं, अधरस्य निःश्वासेन च दुष्टान् हन्ति।
11:5 धर्मश्च तस्य कटिबन्धः भविष्यति, विश्वासः च
तस्य लगामस्य मेखला।
११:६ वृकः अपि मेषेण सह निवसति, चिता च शयनं करिष्यति
बालकेन सह; वत्सः सिंहः च स्थूलः च एकत्र;
बालकः च तान् नेष्यति।
11:7 गोः च ऋक्षः च भक्षयिष्यति; तेषां बालकाः शयनं करिष्यन्ति
एकत्र: सिंहः च वृषभवत् तृणं खादिष्यति।
११:८ दुग्धविच्छिन्नानां च छिद्रे चूषकः बालकः क्रीडति
बालकः कुक्कुटस्य गुहायां हस्तं स्थापयिष्यति।
11:9 ते मम सर्वेषु पवित्रेषु पर्वतेषु न क्षतिं न करिष्यन्ति, पृथिवी हि
यथा जलं समुद्रं आच्छादयति तथा भगवतः ज्ञानेन परिपूर्णः भविष्यति।
11:10 तस्मिन् दिने यश्यामूलं भविष्यति, यत् स्थास्यति
जनानां ध्वजः; तदर्थं अन्यजातयः अन्वेषयिष्यन्ति, तस्य विश्रामं च करिष्यन्ति
महिमामयी भव।
11:11 तस्मिन् दिने प्रभुः तस्य हस्तं स्थापयिष्यति
पुनः द्वितीयवारं स्वजनस्य अवशिष्टं पुनः प्राप्तुं, यत् भविष्यति
अश्शूरतः मिस्रदेशात् पथ्रोस् कुशतः च त्यक्ताः भवन्तु।
एलामात् शिनारात् हमात् द्वीपेभ्यः च
समुद्रः ।
11:12 सः राष्ट्राणां कृते ध्वजं स्थापयति, सङ्ग्रहं च करिष्यति
इस्राएलस्य बहिष्कृतान्, यहूदादेशस्य विकीर्णान् च एकत्र समाहृत्य
चत्वारि कोणाः पृथिव्याः ।
11:13 एप्रैमस्य ईर्ष्या अपि यहूदायाः प्रतिद्वन्द्विनः च गमिष्यन्ति
विच्छिन्नः भविष्यति, एप्रैमः यहूदायाः ईर्ष्याम् न करिष्यति, यहूदा च न कष्टं करिष्यति
एफ्रायम् ।
11:14 किन्तु ते पलिष्टीनां स्कन्धेषु उड्डीयन्ते
पश्चिमे; ते पूर्वदिशि तान् मिलित्वा लुण्ठयिष्यन्ति, तेषां स्थापनं करिष्यन्ति
एदोम-मोआबयोः उपरि हस्तः; अम्मोनसन्तानाः तान् आज्ञापालयिष्यन्ति।
11:15 ततः परमेश् वरः मिस्रसमुद्रस्य जिह्वां सर्वथा नाशयिष्यति। तथा
सः प्रचण्डवायुना नदीं प्रति हस्तं क्षोभयिष्यति, करिष्यति च
सप्तधारासु प्रहृत्य मनुष्यान् शुष्कशूडं गच्छन्तु।
11:16 तस्य प्रजानां अवशिष्टानां कृते राजमार्गः भविष्यति, ये...
अवशिष्टः भवतु, अश्शूरतः; यथा सः यस्मिन् दिने इस्राएलदेशम् आगतः तस्मिन् दिने अभवत्
मिस्रदेशात् बहिः।