यशायाहः
10:1 धिक् ये अधर्मं नियमं कुर्वन्ति, ये च लिखन्ति
दुःखं यत् तेषां विहितम्;
10:2 आवश्यकतां न्यायात् विमुखीकर्तुं, अधिकारं च हर्तुं
मम प्रजानां दरिद्राणां कृते विधवाः तेषां शिकाराः भवेयुः, तेषां कृते च
पितृहीनं लुण्ठतु !
10:3 यूयं च आक्षेपदिने विनाशे च किं करिष्यन्ति
यत् दूरतः आगमिष्यति? यूयं कस्य समीपं साहाय्यार्थं पलायिष्यथ? कुत्र च भविष्यति
भवन्तः स्वस्य महिमाम् त्यजन्ति?
१०:४ मया विना ते बन्दीनां अधः प्रणम्य पतन्ति
हतानाम् अधः । एतत्सर्वं हि तस्य क्रोधः न निवर्तते, किन्तु तस्य हस्तः
अद्यापि प्रसारितः अस्ति।
10:5 हे अश्शूर, मम क्रोधदण्डः, तेषां हस्ते दण्डः च मम
आक्रोशः ।
10:6 अहं तं पाखण्डी राष्ट्रस्य विरुद्धं प्रजानां विरुद्धं च प्रेषयिष्यामि
मम क्रोधस्य अहं तस्मै आज्ञां दास्यामि, लूटं ग्रहीतुं, गृह्णीयात् च
शिकारं, वीथिपङ्कवत् तान् पदाति च।
10:7 तथापि सः एवम् अभिप्रायं न करोति, तस्य हृदयं च न मन्यते। किन्तु इति
तस्य हृदयं राष्ट्राणि न अल्पानि नाशयितुं, छिन्दितुं च।
10:8 यतः सः वदति, “किं मम राजपुत्राः सर्वथा राजानः न सन्ति?
१०:९ किं काल्नो कर्केमिश इव न भवति ? किं हमथः अर्पद् इव न भवति? न सामरिया यथा
दमिश्क?
10:10 यथा मम हस्तेन मूर्तिनां राज्यानि, येषां प्रतिमाः उत्कीर्णानि च
यरुशलेमस्य सामरियानगरस्य च तान् अतिक्रान्तवान्;
10:11 किं मया यथा सामरियां तस्याः मूर्तिं च कृतं तथा न करिष्यामि
यरुशलेमम् तस्याः मूर्तिः च?
10:12 अत एव भविष्यति यदा भगवता स्वस्य
सियोनपर्वते यरुशलेमनगरे च सर्वं कार्यं, अहं तस्य फलं दण्डयिष्यामि
अश्शूरराजस्य स्थूलहृदयं तस्य उच्चदृष्टेः महिमा च।
10:13 सः हि कथयति, मम हस्तबलेन मया तत् कृतम्, मम च
प्रज्ञा; यतः अहं बुद्धिमान् अस्मि, अहं जनानां सीमां अपसारितवान्।
तेषां निधिं च लुण्ठितवान्, अहं च निवासिनः निधाय
वीर इव : १.
10:14 मम हस्तः नीडवत् जनानां धनं प्राप्तवान्, एकवत् च
अवशिष्टानि अण्डानि सङ्गृह्णाति, किं मया सर्वा पृथिवी सङ्गृहीतवती; तत्र च
न कश्चित् पक्षं चालयति स्म, मुखं उद्घाटयति स्म, निरीक्षति स्म वा।
10:15 किं परशुः तस्य कृन्तकस्य विरुद्धं गर्वं करिष्यति? वा भविष्यति
आरा तं कम्पयति तस्य विरुद्धं स्वं वर्धयति? यथा दण्डः कर्तव्यः
तत् उत्थापकानां विरुद्धं आत्मानं कम्पयतु, दण्डेन वा कर्तव्यमिव
उत्थापयतु, यथा न काष्ठम्।
10:16 अतः सेनापतिः प्रभुः स्वस्य मेदः मध्ये प्रेषयिष्यति
कृशता; तस्य महिम्ना अधः दाहवत् दाहं प्रज्वालयिष्यति
अग्निस्य ।
10:17 इस्राएलस्य प्रकाशः अग्निः, तस्य पवित्रः च क
ज्वाला: तस्य च कण्टकान् तस्य कण्टकान् च एकस्मिन् दह्य भक्षयिष्यति
दिनं;
10:18 तस्य वनस्य, तस्य फलक्षेत्रस्य च महिमानं भक्षयिष्यति।
आत्मा च शरीरं च: ध्वजवाहक इव च भविष्यन्ति
मूर्च्छितः भवति।
10:19 तस्य वने शेषवृक्षाः अल्पाः स्युः, यथा बालः
तान् लिखत।
10:20 तस्मिन् दिने इस्राएलस्य अवशिष्टाः,...
ये याकूबस्य गृहात् पलायिताः, ते पुनः पुनः न तिष्ठन्ति
यः तान् प्रहरति स्म; किन्तु पवित्रे परमेश्वरे तिष्ठति
इजरायल्, सत्यतः।
10:21 अवशिष्टाः याकूबस्य अवशिष्टाः अपि पराक्रमिणः समीपं प्रत्यागमिष्यन्ति
भगवान।
10:22 यतो हि तव प्रजः इस्राएलः समुद्रवालुका इव अस्ति, तथापि तस्य अवशिष्टः
ते प्रत्यागमिष्यन्ति: उपभोगः निर्धारितः अतिप्रवाहितः भविष्यति
धर्मः ।
10:23 यतः सेनापतिः प्रभुः नियतं अपि उपभोगं करिष्यति
सर्वेषां भूमिनां मध्ये।
10:24 अतः एवम् वदति सेनापतिः प्रभुः हे मम प्रजाः ये निवसन्ति
सियोन, अश्शूरस्य मा भयम्, सः त्वां दण्डेन प्रहरति,...
मिस्रदेशानुसारं भवतः विरुद्धं स्वदण्डं उत्थापयिष्यति।
10:25 अत्यल्पकालं हि क्रोधः निवृत्तः भविष्यति, मम च
तेषां विनाशे क्रोधः।
10:26 ततः परमेश् वरः तस्य कृते प्रहारं प्रचोदयिष्यति यथा
ओरेबशिलायां मिद्यानस्य वधः, तस्य दण्डः यथा च
समुद्रः, तथैव सः मिस्रदेशस्य प्रकारेण तम् उत्थापयिष्यति।
10:27 तस्मिन् दिने तस्य भारः गृहीतः भविष्यति
दूरं तव स्कन्धात्, तस्य युगं च तव कण्ठात्, युगात् च
अभिषेकात् नाशः भविष्यति।
१०:२८ सः ऐथम् आगतः, सः मिग्रोन् गतः; मिचमाश इत्यत्र सः स्थापितवान्
तस्य याचनानि : १.
10:29 ते मार्गस्य उपरि गताः, ते तत्र निवासस्थानं गृहीतवन्तः
गेबा; रामः भीतः; शाऊलस्य गिब्या पलायितः अस्ति।
10:30 हे गलिमपुत्रे स्वरं उत्थापय, श्रूयते
लैश हे दरिद्र अनाथोथ।
१० - ३१ मद्मेनः अपसारितः भवति; गेबिमनिवासिनः पलायनार्थं स्वयमेव समागच्छन्ति।
10:32 अद्यापि सः तस्मिन् दिने नोबनगरे तिष्ठति, सः हस्तं क्षोभयिष्यति
सियोनपुत्र्याः पर्वतः यरुशलेमस्य पर्वतः।
10:33 पश्यतु, प्रभुः, सेनापतिः, भयेन शाखां विच्छिन्दति।
उच्छ्रिताः च उत्कीर्णाः भविष्यन्ति, अभिमानिनः च
विनयशीलः भवतु।
10:34 सः वनस्य वृक्षान् लोहेन, लेबनानदेशं च छिनत्ति
महाबलेन पतति।