यशायाहः
९:१ तथापि मन्दता न भविष्यति यथा तस्याः व्याकुलतायां यदा
प्रथमं सः जबूलूनदेशं लघुतया पीडितवान्
नफ्ताली, तदनन्तरं च तां मार्गेण अधिकं दुःखं दत्तवान्
समुद्रः, यरदनतः परं, राष्ट्राणां गलीलदेशे।
9:2 ये जनाः अन्धकारे गच्छन्ति स्म, ते महत् प्रकाशं दृष्टवन्तः, ये...
मृत्युच्छायादेशे निवस, तेषां उपरि प्रकाशः अस्ति
दीप्तवान्।
9:3 त्वया राष्ट्रं बहुकृतं, आनन्दं न वर्धितम्, ते आनन्दं कुर्वन्ति
तव पुरतः फलानां हर्षानुसारं यथा च मनुष्याः यदा आनन्दं कुर्वन्ति
ते लूटं विभजन्ति।
9:4 त्वं हि तस्य भारस्य युगं तस्य दण्डं च भग्नवान्
स्कन्धः, तस्य पीडकस्य दण्डः, यथा मिद्यानदिने।
९:५ यतः योद्धायाः प्रत्येकं युद्धं भ्रान्तशब्देन, वस्त्रेण च भवति
रक्ते लुलितः; किन्तु एतत् दाहेन सह अग्नि-इन्धनेन च भविष्यति।
9:6 अस्माकं हि बालकः जायते, अस्माकं कृते पुत्रः दत्तः, शासनं च
तस्य स्कन्धे भविष्यति, तस्य नाम च आश्चर्यं भविष्यति।
परामर्शदाता, पराक्रमी ईश्वरः, शाश्वतः पिता, शान्तिराजकुमारः।
९:७ तस्य शासनस्य वृद्धेः शान्तिस्य च अन्तः न भविष्यति
दाऊदस्य सिंहासनं तस्य राज्ये च तस्य क्रमं स्थापयितुं स्थापयितुं च
तत् न्यायेन न्यायेन च इतः परं सदा अपि। द
सेनापतेः उत्साहः एतत् करिष्यति।
9:8 प्रभुः याकूबस्य विषये वचनं प्रेषितवान्, तत् इस्राएलस्य उपरि प्रकाशितवान्।
9:9 सर्वे जनाः ज्ञास्यन्ति, एप्रैमः अपि च तस्य निवासी च
सामरिया, या वदन्ति अभिमानेन हृदयस्य च स्थूलतायां च।
9:10 इष्टकाः पतिताः, किन्तु वयं उत्कीर्णशिलाभिः निर्माणं करिष्यामः
सिकोमोर्-वृक्षाः छिन्नाः सन्ति, परन्तु वयं तान् देवदार-वृक्षेषु परिवर्तयिष्यामः।
9:11 अतः परमेश् वरः रेजिनस्य प्रतिद्वन्द्विनः तस्य विरुद्धं स्थापयिष्यति।
शत्रून् च संयोजयति;
9:12 अरामीयाः, पृष्ठतः पलिष्टियाः च; ते च भक्षयिष्यन्ति
इस्राएलः मुक्तमुखः। एतत्सर्वं हि तस्य क्रोधः न निवर्तते, किन्तु
तस्य हस्तः अद्यापि प्रसारितः अस्ति।
9:13 यतः प्रजाः तान् प्रहरन्तं प्रति न गच्छन्ति, न च
सेनापतिं अन्वेष्यताम्।
9:14 अतः परमेश् वरः इस्राएलात् शिरः पुच्छं च शाखां च छिनत्ति
त्वरितम्, एकस्मिन् दिने ।
९:१५ प्राचीनः माननीयः स एव शिरः; भविष्यद्वादिना च यत्
अनृतं उपदिशति, सः पुच्छः अस्ति।
9:16 अस्य प्रजानायकाः हि तान् भ्रष्टं कुर्वन्ति; ये च नीताः
तेषां नश्यन्ति।
9:17 अतः तेषां युवकेषु भगवतः आनन्दः न भविष्यति, न च
तेषां पितृणां विधवाणां च दयां कुरुत, यतः सर्वे पाखण्डिनः सन्ति
दुष्कृतः च सर्वमुखः मूर्खता वदति। एतत् सर्वं तस्य क्रोधः
न निवर्तते, किन्तु तस्य हस्तः अद्यापि प्रसारितः अस्ति।
9:18 दुष्टता हि वह्निवत् प्रज्वलति, सा भ्रूणां भक्षयिष्यति,...
कण्टकाः, वने वृक्षेषु प्रज्वालयिष्यन्ति, ते च करिष्यन्ति
धूमस्य उत्थापनम् इव उपरि आरुह्य।
9:19 सेनापतिश्वरस्य क्रोधेन भूमिः अन्धकारमयः भवति,...
जनाः अग्नेः इन्धनवत् भविष्यन्ति, कोऽपि भ्रातरं न मुञ्चति।
9:20 सः दक्षिणहस्ते हरति, बुभुक्षितः च भविष्यति। स च भक्षयिष्यति
वामहस्ते न तृप्ताः भविष्यन्ति, ते प्रत्येकं खादिष्यन्ति
मनुष्यः स्वबाहुमांसम्।
९:२१ मनश्शे, एफ्राईमः; एप्रैमः मनश्शे च मिलित्वा भविष्यन्ति
यहूदाविरुद्धम्। एतत्सर्वं हि तस्य क्रोधः न निवर्तते, किन्तु तस्य हस्तः
अद्यापि प्रसारितः अस्ति।