यशायाहः
8:1 अपि च परमेश् वरः मां अवदत् , “महां ग्रन्थं गृहीत्वा तस्मिन् लिखतु।”
महेशलहशबाजविषये पुरुषस्य लेखनीया सह।
8:2 ततः अहं मम समीपं विश्वासपात्रान् साक्षिणः नीतवान्, उरिया याजकः,...
यबेरेकीयायाः पुत्रः जकर्याहः।
8:3 अहं भविष्यद्वादिना समीपं गतः। सा गर्भं प्राप्य पुत्रं जनयति स्म। तदा
परमेश् वरः मां अवदत् , “तस्य नाम महेर्शलहशबाज् इति वदतु।”
8:4 यतः बालस्य पूर्वं मम पिता मम च इति क्रन्दितुं ज्ञानं भविष्यति
मातः, दमिश्कस्य धनं सामरियादेशस्य लूटं च गृह्णीयात्
दूरं अश्शूरराजस्य पुरतः।
8:5 परमेश् वरः पुनः मां अवदत् ,
8:6 यतः एषः जनः शिलोहस्य मन्दं गच्छन्तं जलं तिरस्कुर्वति।
रेजिन् रेमालियायाः पुत्रे च आनन्दं कुरुत;
8:7 अतः पश्यतु, प्रभुः तेषां उपरि जलं आनयति
नदी, बलवान् बहु च, अश्शूरस्य राजा अपि, तस्य सर्वं महिमा: च
सः सर्वान् नालिकान् अतिक्रम्य सर्वान् तटान् अतिक्रम्य गमिष्यति।
8:8 सः यहूदादेशं गमिष्यति; सः अतिव्याप्तः भूत्वा गमिष्यति, सः करिष्यति
कण्ठपर्यन्तमपि प्राप्य; तस्य पक्षयोः प्रसारणं च पूरयिष्यति
तव भूमिविस्तारं हे इम्मानुएल।
8:9 हे प्रजाः, युष्माकं सङ्गतिं कुरुत, ततः भग्नाः भविष्यथ; तथा
यूयं दूरदेशवासिनो सर्वे कर्णं कुरुत, कटिबन्धं कुरुत, ततः भविष्यथ
खण्डखण्डेषु भग्नाः; युष्माकं कटिबन्धं कुरुत, यूयं भग्नाः भवेयुः।”
8:10 एकत्र परामर्शं कुरुत, तदा तत् व्यर्थं भविष्यति; वचनं वदतु, च
न स्थास्यति, यतः परमेश् वरः अस् माभिः सह वर्तते।
8:11 यतः परमेश् वरः बलवद्हस्तेन एवम् उक्तवान्, तत् च मां उपदिष्टवान्
न मया अस्य जनस्य मार्गे गन्तव्यं वदन्।
8:12 येभ्यः अयं जनः वदिष्यति, तेभ्यः सर्वेभ्यः यूयं संघः इति मा वदथ
संघराज्यम्; तेषां भयं मा भयात, न च भीता।
8:13 स्वयं सेनापतिं पवित्रं कुरुत; स च भवतः भयं भवतु, अस्तु
तं भवतः भयं भवतु।
8:14 सः च पवित्रस्थानस्य कृते भविष्यति; किन्तु ठोकरशिलायाः कृते क
इस्राएलस्य गृहद्वयस्य अपराधशिला, जिनस्य कृते, जालस्य च कृते
यरुशलेमनगरस्य निवासिनः प्रति।
8:15 तेषु बहवः स्तब्धाः पतन्ति, भग्नाः च भविष्यन्ति
फसन्ति, गृह्यन्ते च।
8:16 साक्ष्यं बद्ध्वा मम शिष्याणां मध्ये व्यवस्थां मुद्रय।
8:17 अहं च परमेश्वरं प्रतीक्षिष्यामि यः स्वमुखं गृहात् गोपयति
याकूब, अहं च तं अन्वेषयिष्यामि।
8:18 पश्यतु, अहं च ये बालकाः परमेश्वरेण दत्ताः ते च चिह्नानि च
यतः इस्राएलदेशे पर्वते निवसतः सेनापतिः परमेश् वरात् आश्चर्यं भवति
सियोन।
8:19 यदा ते युष्मान् वक्ष्यन्ति, ज्ञातान् अन्वेष्यताम्
आत्मानः, तेभ्यः च जादूगरेभ्यः ये वीक्षन्ते, ये च गुञ्जन्ति: न क
जनाः स्वेश्वरं अन्वेषयन्ति? जीवितानां मृतानां कृते?
8:20 व्यवस्थायाः साक्ष्यस्य च कृते यदि ते एतदनुसारं न वदन्ति
शब्दः, तेषु ज्योतिर्भावात् इति।
8:21 ते तया गमिष्यन्ति, दुर्बलाः क्षुधार्ताः च, तत् च भविष्यति
यदा ते क्षुधार्ताः भविष्यन्ति तदा ते चिन्तिताः भविष्यन्ति
स्वयमेव स्वराजां परमेश्वरं च शापयन्ति, ऊर्ध्वं च पश्यन्ति।
8:22 ते च पृथिवीं पश्यन्ति; पश्य च क्लेशं तमः च।
दुःखस्य मन्दता; ते च अन्धकारं प्रति प्रेषिताः भविष्यन्ति।