यशायाहः
7:1 ततः योथमस्य पुत्रस्य आहाजस्य काले अभवत्, यः योथमस्य पुत्रः
यहूदाराज उज्जिया, अरामराज रेजिन्, पुत्रः पेका च
इस्राएलस्य राजा रेमालियायाः वंशजः यरुशलेमनगरं प्रति युद्धं कर्तुं गतः।
किन्तु तस्य विरुद्धं विजयं प्राप्तुं न शक्तवान्।
7:2 ततः दाऊदस्य वंशजं कथितं यत्, “सीरियादेशेन सह सङ्घः अस्ति।”
एफ्रायम् । तस्य हृदयं च प्रेरितम्, तस्य जनानां हृदयं च, यथा...
काष्ठवृक्षाः वायुना सह चलन्ति।
7:3 ततः परमेश् वरः यशायाहं अवदत् , “अहाजं मिलितुं गच्छ, त्वं च
शेरजशुब तव पुत्रः, ऊर्ध्वकुण्डस्य नालिके अन्ते
पूर्णकस्य क्षेत्रस्य राजमार्गः;
7:4 तं वदतु, सावधानः भव, शान्तः च भव; मा भयं मा भूत्
मन्दहृदयः एतेषां धूमकेतुनाग्निब्राण्डयोः पुच्छद्वयस्य कृते, कृते
रेजीनस्य सिरियासहितस्य रेमालियापुत्रस्य च घोरः क्रोधः।
7:5 यतः सिरिया, एप्रैमः, रेमालियापुत्रः च दुष्टं विचारं कृतवन्तः
त्वां प्रति .
7:6 वयं यहूदादेशस्य विरुद्धं गत्वा तम् उपद्रवयामः, तस्मिन् च भङ्गं कुर्मः
अस्माकं कृते तस्य मध्ये ताबेलस्य पुत्रस्य राजानं स्थापयतु।
7:7 एवम् वदति प्रभुः परमेश्वरः, न तिष्ठति, न च आगमिष्यति
उत्तीर्णः।
7:8 यतः सीरियादेशस्य शिरः दमिश्कः, दमिश्कस्य च शिरः रेजिन्;
पञ्चाशत् वर्षाभ्यन्तरे एप्रैमः भग्नः भविष्यति
न जनः।
7:9 एफ्राइमस्य शिरः सामरिया, सामरियायाः शिरः च
रेमालियायाः पुत्रः। यदि यूयं विश्वासं न करिष्यथ तर्हि अवश्यं न भविष्यथ
स्थापित।
7:10 परमेश् वरः पुनः आहाजं प्रति उक्तवान् ।
7:11 भवतः परमेश्वरस्य परमेश्वरस्य चिह्नं याचस्व। गभीरे वा, अन्तः वा पृच्छतु
उपरि ऊर्ध्वता ।
7:12 किन्तु आहाजः अवदत्, “अहं न याचयिष्यामि, न च परमेश् वरं परीक्षिष्यामि।”
7:13 सः अवदत्, हे दाऊदस्य गृहे, इदानीं शृणुत। किं भवतः कृते लघु वस्तु अस्ति
मनुष्यान् क्लान्तं कर्तुं, किन्तु यूयं मम परमेश् वरम् अपि क्लान्तं करिष्यन्ति वा?
7:14 अतः प्रभुः स्वयमेव युष्मान् चिह्नं दास्यति; पश्य, कुमारी भविष्यति
गर्भधारणं कृत्वा पुत्रं जनयिष्यसि, तस्य नाम इम्मानुएलं वदिष्यति।
7:15 घृतं मधु च भक्षयिष्यति, येन सः दुष्टं निराकर्तुं ज्ञास्यति, तथा च
सद्भावं चिनुत।
7:16 यतः बालकः अशुभं तिरस्कृत्य भद्रं चिन्वितुं ज्ञास्यति।
या भूमिः त्वं घृणोषि सा तस्याः राजाभ्यां त्यक्ता भविष्यति।
7:17 परमेश् वरः त्वां तव प्रजां च तव च उपरि आनयिष्यति
पितुः गृहं, ये दिवसाः न आगताः, यस्मात् दिनात् एफ्राइमः
यहूदादेशात् प्रस्थितः; अश्शूरस्य राजा अपि।
7:18 तस्मिन् दिने परमेश्वरः तस्य कृते कूजति
मक्षिका यत् मिस्रस्य नद्यः अन्तभागे अस्ति, तथा च
भृङ्गः या अश्शूरदेशे अस्ति।
7:19 ते आगत्य सर्वे निर्जनद्रोणीषु विश्रामं करिष्यन्ति।
शिलाच्छिद्रेषु च सर्वकण्टकेषु सर्वगुल्मेषु च।
७:२० तस्मिन् एव दिने भगवान् भाडेन क्षुरेण मुण्डनं करिष्यति इति ।
तेषां नदीतः परं अश्शूरराजेन शिरः केशैः
पादयोः: दाढ्यं च भक्षयिष्यति।
7:21 तस्मिन् दिने पुरुषः बालकं पोषयिष्यति
गोः, मेषद्वयं च;
7:22 भविष्यति, यतः ते दुग्धस्य प्रचुरतायां करिष्यन्ति
ददातु सः घृतं खादिष्यति, यतः घृतं मधु च प्रत्येकं तत् खादिष्यति
भूमिः अवशिष्यते।
7:23 तस्मिन् दिने च प्रत्येकं स्थानं भविष्यति, यत्र
सहस्रं रजतलतासु सहस्रं लताः आसन्, अपि भविष्यति
कण्ठकण्टकयोः कृते।
7:24 बाणैः धनुर्भिः च तत्र मनुष्याः आगमिष्यन्ति; यतः सर्वा भूमिः
कण्टकाः कण्टकाः च भविष्यन्ति।
7:25 सर्वेषु च पर्वतेषु येषु मट्टकेन सह खनिष्यते, तेषु न भविष्यति
तत्र कण्टकभयम् आगच्छतु, किन्तु तत् तेषां कृते भविष्यति
वृषान् प्रेषयन्, अल्पपशुपदानाय च।