यशायाहः
6:1 यस्मिन् वर्षे राजा उज्जिया मृतः तस्मिन् वर्षे अहं परमेश् वरम् अपि क
सिंहासनं, उच्चैः, उन्नतं च, तस्य रेलयानं च मन्दिरं पूरितवान्।
6:2 तस्य उपरि सेराफिमाः स्थिताः आसन्, प्रत्येकस्य षट् पक्षाः आसन्; द्वयोः सह सः
मुखं आच्छादितवान्, द्वयोः पादयोः आच्छादितवान्, द्विधा च
उड्डीयत।
6:3 ततः एकः अन्यं क्रन्दन् अवदत्, पवित्रः पवित्रः पवित्रः परमेश्वरः अस्ति
गणाः: समग्रं पृथिवी तस्य महिमापूर्णा अस्ति।
6:4 तस्य क्रन्दनस्य वाणीं श्रुत्वा द्वारस्य स्तम्भाः भ्रमन्ति स्म, ततः...
गृहं धूमेन पूरितम् आसीत्।
6:5 तदा अहं अवदम्, धिक् अहम्! अहं हि विकृतः अस्मि; यतः अहं अशुद्धः पुरुषः अस्मि
अधरं, अहं च अशुद्धाधरजनानाम् मध्ये निवसति, मम कृते
नेत्रैः दृष्टं राजानं सेनापतिं।
6:6 ततः एकः सेराफिमः मम समीपम् उड्डीयत, तस्य हस्ते जीविताङ्गारः।
यत् सः वेदीतः चिमटेन गृहीतवान् आसीत्।
6:7 सः मम मुखं स्थापयित्वा अवदत्, पश्य, एतत् तव अधरं स्पृष्टवान्।
तव अधर्मः अपहृतः, तव पापं च शुद्धं भवति।
6:8 अपि च भगवतः वाणीं श्रुतवान् यत् अहं कम् प्रेषयिष्यामि, कम् च
अस्माकं कृते गमिष्यति? अथ अहं अवदम्, अत्र अहम्; मां प्रेषयतु।
6:9 सः अवदत्, “गच्छ, एतान् जनान् कथयतु, शृणुत, किन्तु अवगच्छन्तु।”
नहि; यूयं खलु पश्यन्तु, किन्तु न ज्ञास्यथ।
6:10 अस्य जनानां हृदयं स्थूलं कुरु, तेषां कर्णान् गुरुं कुरु, निरुद्धं च कुरु
तेषां नेत्राणि; मा भूत् चक्षुषा पश्यन्ति, कर्णैः शृण्वन्ति च
हृदयेन अवगच्छन्तु, परिवर्तनं च कुर्वन्तु, स्वस्थाः च भवन्तु।
6:11 तदा अहं प्रभो कियत्कालं यावत् अवदम्? सः प्रत्युवाच, यावत् नगराणि नष्टानि न भवन्ति
निवसन्तं विना मनुष्याणां गृहाणि च भूमिः सर्वथा भवतु
निर्जनं, २.
6:12 परमेश् वरः दूरं जनान् दूरीकृतवान्, महत् परित्यागः च भवतु
भूमिमध्ये ।
6:13 किन्तु तस्मिन् दशमांशः भविष्यति, सः पुनः आगत्य भक्षितः भविष्यति।
यथा तेइलवृक्षः, ओक इव च, यस्य द्रव्यं तेषु वर्तते, यदा ते
तेषां पत्राणि क्षिपन्तु, अतः पवित्रं बीजं तस्य द्रव्यं भविष्यति।