यशायाहः
५:१ इदानीं मम प्रियस्य कृते मम प्रियस्य स्पर्शं कृत्वा गीतं गायिष्यामि
द्राक्षाक्षेत्रम् । मम सुप्रियस्य अतीव फलप्रदे पर्वते द्राक्षाक्षेत्रम् अस्ति।
५:२ ततः सः तस्य वेष्टनं कृत्वा तस्य शिलाः सङ्गृह्य रोपितवान्
उत्तमवेलेन सह, तस्य मध्ये गोपुरं च निर्मितवान्, अपि च
तस्मिन् द्राक्षाकुण्डं कृतवान्, सः तत् जनयति इति पश्यति स्म
द्राक्षाफलं, वन्यद्राक्षाफलं च जनयति स्म।
5:3 अधुना हे यरुशलेमनिवासिनः यहूदादेशस्य जनाः च, न्यायाधीशाः प्रार्थयामि
त्वं मम द्राक्षाक्षेत्रस्य च मध्ये।
5:4 मम द्राक्षाक्षेत्रस्य किं अधिकं कर्तुं शक्यते स्म, यत् मया न कृतम्
इदम्u200c? अतः यदा अहं द्राक्षाफलं जनयेत् इति पश्यन् आनयत्
it forth वन्यद्राक्षा?
५:५ अधुना च गच्छतु; अहं भवद्भ्यः वक्ष्यामि यत् अहं मम द्राक्षाक्षेत्रं किं करिष्यामि, अहं करिष्यामि
तस्य वेष्टनं हृत्वा भक्ष्यते; भग्नं च
तस्य भित्तिः, सा च पदाति भविष्यति।
5:6 अहं च तत् विध्वंसयिष्यामि, तत् न छंटनीया न च खनिष्यते; तत्र तु
कण्टकाः कण्टकाः च आगमिष्यन्ति, अहं मेघान् अपि आज्ञापयिष्यामि यत्
ते तस्मिन् वर्षा न वर्षयन्ति।
5:7 यतः सेनापतेः द्राक्षाक्षेत्रं इस्राएलस्य गृहं,...
यहूदादेशस्य जनाः तस्य सुखदं वनस्पतिं, सः न्यायं प्रतीक्षते स्म, किन्तु पश्यतु
उत्पीडनं; धर्मार्थे तु क्रन्दनं पश्यतु।
5:8 ये गृहे गृहे संयोजयन्ति, क्षेत्रं क्षेत्रं स्थापयन्ति, तेषां धिक्
न स्थानं भवन्तु, येन ते एकान्ते स्थापिताः भवेयुः
पृथ्वी!
5:9 मम कर्णेषु सेनापतिः अवदत्, सत्यतः बहवः गृहाणि भविष्यन्ति
निर्जनं महत् अपि सुन्दरं च निवासं विना।
५:१० आम्, दश एकरेषु द्राक्षाक्षेत्रेषु एकं स्नानं, एकस्य बीजं च प्राप्स्यति
होमरः एफाहं दास्यति।
5:11 ये प्रातःकाले उत्थाय अनुसरणं कुर्वन्ति तेषां धिक्
प्रबल पेयम्; ये रात्रौ यावत् निरन्तरं भवन्ति, यावत् मद्यः तान् प्रज्वालयति!
५:१२ वीणा च वायोलः च तब्रेट्, पिपः, मद्यः च तेषां...
भोजाः, किन्तु ते परमेश् वरस् य कार्यं न मन्यन्ते, न च मन्यन्ते
तस्य हस्तस्य संचालनम् ।
5:13 अतः मम प्रजाः बन्धने गताः यतः तेषां नास्ति
ज्ञानं तेषां माननीयाः जनाः बुभुक्षिताः सन्ति, तेषां जनसमूहः च
तृष्णायाः शुष्कम्।
5:14 अतः नरकं विस्तारं कृत्वा बहिः मुखं उद्घाटितवान्
मापः, तेषां महिमा, तेषां जनसमूहः, तेषां धूमधामः, सः च
यः आनन्दयति सः तस्मिन् अवतरति।
५:१५ नीचः अवतारितः भविष्यति, पराक्रमी च भविष्यति
विनयशीलाः, उदात्तानां चक्षुषः विनयिताः भविष्यन्ति।
5:16 किन्तु सेनापतिः न्याये उच्चः भविष्यति, पवित्रः परमेश्वरः च
धर्मेण पवित्रः भविष्यति।
5:17 तदा मेषाः यथाविधिं पोषयिष्यन्ति, अपव्ययस्थानानि च
स्थूलाः परदेशिनः खादिष्यन्ति।
5:18 धिक् ये अधर्मं व्यर्थपाशैः आकर्षयन्ति, तत्सदृशं पापं च
शकटपाशेन सह आसन् : १.
5:19 ते वदन्ति, सः शीघ्रं करोतु, स्वकार्यं शीघ्रं करोतु, येन वयं तत् पश्यामः।
इस्राएलस्य पवित्रस्य परामर्शः समीपं गत्वा आगच्छतु, तत्
वयं तत् जानीमः स्यात्!
5:20 धिक् ये दुष्टं हितं, सद् अशुभं च वदन्ति। यत् अन्धकारं स्थापयति कृते
प्रकाशः, अन्धकारस्य कृते प्रकाशः च; यत् मधुरं कटुं स्थापयति, मधुरं च स्थापयति
तिक्त!
5:21 धिक् ये स्वदृष्टौ बुद्धिमन्तः स्वदृष्टौ विवेकिनः च
दृश्य!
5:22 धिक् ये मद्यपानार्थं पराक्रमिणः, बलवन्तः च
मिश्रणं दृढं पेयम् : १.
5:23 ये दुष्टान् फलार्थं न्याय्यं कुर्वन्ति, धर्मं च हरन्ति
तस्मात् धर्मात्मा!
५:२४ अतः यथा अग्निः कूपं भक्षयति, ज्वाला च भक्षयति
तृणं, अतः तेषां मूलं सड़्गवत् स्यात्, तेषां पुष्पं च गमिष्यति
रजः इव उपरि, यतः ते सेनापतिः परमेश् वरस् य नियमं क्षिप्तवन्तः।
इस्राएलस्य पवित्रस्य वचनं च अवहेलयति स्म।
5:25 अतः परमेश्वरस्य क्रोधः स्वजनस्य विरुद्धं प्रज्वलितः, सः च
तेषां विरुद्धं हस्तं प्रसारितवान्, तान् प्रहारितवान् च
पर्वताः कम्पन्ते स्म, तेषां शवः च मध्ये विदीर्णाः आसन्
वीथिः । एतत्सर्वं हि तस्य क्रोधः न निवर्तते, किन्तु तस्य हस्तः
अद्यापि प्रसारितः।
5:26 सः दूरतः राष्ट्राणां कृते ध्वजं उत्थाप्य कूजति
पृथिव्याः अन्तात् तेषां समीपं पश्यतु, ते सह आगमिष्यन्ति
वेगः शीघ्रम् : १.
5:27 तेषु कश्चित् श्रान्तः न स्तब्धः भविष्यति; न कश्चित् निद्रां करिष्यति न च
शयनं करोतु; न च तेषां कटिबन्धः मुक्तः भविष्यति, न च
तेषां जूतानां कुण्डलं भग्नं भवतु:
५:२८ यस्य बाणाः तीक्ष्णाः सर्वे धनुः नताः, अश्वखुराः
चकमकवत् गण्यन्ते, तेषां चक्राणि च चक्रवातवत्।
5:29 तेषां गर्जनं सिंहवत् स्यात्, ते सिंहयुवकवत् गर्जनं करिष्यन्ति।
आम्, ते गर्जन्ति, शिकारं गृहीत्वा च नयिष्यन्ति
सुरक्षितं, न च तत् मोचयिष्यति।
5:30 तस्मिन् दिने च तेषां विरुद्धं गर्जनं करिष्यन्ति यथा गर्जन्ति
sea: यदि च कश्चित् भूमिं पश्यति तर्हि अन्धकारं दुःखं च पश्यतु, तथा च
ज्योतिस्तस्य दिविषु अन्धकारमयः भवति।