यशायाहः
4:1 तस्मिन् दिने सप्त स्त्रियः एकं पुरुषं गृह्णीयुः, वयं इच्छामः
स्वस्य रोटिकां खादन्तु, स्ववस्त्रं धारयन्तु, केवलं वयं आह्वानं कुर्मः
तव नाम, अस्माकं निन्दां हर्तुं।
4:2 तस्मिन् दिने भगवतः शाखा सुन्दरी महिमामयी च भविष्यति,...
पृथिव्याः फलं तेषां कृते उत्तमं सुन्दरं च भविष्यति
इस्राएलात् पलायितः।
4:3 भविष्यति यत् सियोने अवशिष्टः स च
यरुशलेमनगरे तिष्ठति, सः सर्वः यः अस्ति, सः पवित्रः इति उच्यते
यरुशलेमनगरे जीवितानां मध्ये लिखितम्।
4:4 यदा प्रभुः सियोन-कन्यानां मलिनतां प्रक्षालितः भविष्यति।
यरुशलेमस्य रक्तं तयोः मध्येन शुद्धं करिष्यति
न्यायात्मना, दहनात्मना च।
4:5 ततः परमेश् वरः सियोनपर्वतस्य प्रत्येकं निवासस्थानं सृजति,...
तस्याः सभासु मेघः धूमः च दिवा, क
रात्रौ ज्वालाग्निः, यतः सर्वस्य महिमायाः उपरि रक्षणं भविष्यति।
4:6 ततः परं दिवा काले छायायाः कृते निवासस्थानं भविष्यति
उष्णं शरणस्थानार्थं च व्याघ्रात् च गुप्ताय च
वृष्टि।