यशायाहः
3:1 यतः पश्यतु, परमेश् वरः, सेनापतिः, यरुशलेमतः हरति
यहूदातः च वासः दण्डः च, सर्वं रोटिकायाः वासः, तथा च
सम्पूर्णं जलस्य वासः।
3:2 पराक्रमी युद्धपुरुषः न्यायाधीशः भविष्यद्वादिः च
विवेकी, प्राचीनश्च, २.
३:३ पञ्चाशत्सेनापतिः, माननीयः, परामर्शदाता च, च
धूर्तः शिल्पी, वाग्मी च वक्तुः।
3:4 अहं बालकान् तेषां राजपुत्रान् दास्यामि, शिशवः च शासनं करिष्यन्ति
ते।
3:5 प्रजाः च प्रत्येकं परस्परं प्रत्येकं च पीडिताः भविष्यन्ति
प्रतिवेशिनः द्वारा: बालकः गर्वेण वर्तयिष्यति
प्राचीनं, मानितविरुद्धं च आधारम्।
३:६ यदा मनुष्यः पितुः गृहे भ्रातरं गृह्णाति।
तव वस्त्रं अस्ति, त्वं अस्माकं शासकः भव, अयं विनाशः भवतु इति वदन्
तव हस्तस्य अधः :
3:7 तस्मिन् दिने सः शपथं करिष्यति यत् अहं चिकित्सकः न भविष्यामि। मम हि
गृहं न रोटिका न वस्त्रं, मां प्रजानां शासकं मा कुरु।
3:8 यरुशलेमदेशः विनष्टः, यहूदा च पतितः, यतः तेषां जिह्वा च...
तेषां कर्म परमेश् वरस् य विरुद्धम्, तस्य महिमास् य नेत्रेषु प्रकोपं कर्तुं।
3:9 तेषां मुखस्य दर्शनं तेषां विरुद्धं साक्षी भवति; ते च
स्वपापं सदोम इति घोषयन्ति, ते तत् न गोपयन्ति। तेषां प्राणानां धिक्! कृते
ते स्वस्य दुष्टस्य फलं दत्तवन्तः।
3:10 धर्मिणः वदन्तु यत् तस्य भद्रं भविष्यति, यतः ते भविष्यन्ति
तेषां कर्मफलं खादन्तु।
3:11 धिक् दुष्टानां कृते! तस्य व्याधिः भविष्यति, तस्य फलार्थं
हस्तौ तस्मै दीयते।
3:12 मम प्रजाः तु बालकाः तेषां पीडकाः सन्ति, स्त्रियः च शासनं कुर्वन्ति
ते। हे मम प्रजाः ये त्वां नयन्ति ते त्वां भ्रष्टं कुर्वन्ति, नाशयन्ति च
तव पथानां मार्गः।
3:13 परमेश् वरः याचयितुम् उत्तिष्ठति, प्रजानां न्यायं कर्तुं च उत्तिष्ठति।
3:14 परमेश् वरः स्वजनस्य प्राचीनैः सह न्यायं प्रविशति, च...
तस्य प्रधानाः यूयं द्राक्षाक्षेत्रं खादितवन्तः। लूटस्य
दरिद्रः भवतः गृहेषु अस्ति।
3:15 किं यूयं मम जनान् खण्डयन्ति, मुखं च पिष्टयन्ति
दरिद्राः? वदति सेनापतिः प्रभुः।
3:16 अपि च परमेश् वरः वदति, यतः सियोन-कन्याः अभिमानीः सन्ति,...
प्रसारितकण्ठैः विडम्बननेत्रैः च गच्छन्तु, गच्छन् च कीलकं च यथा
ते गच्छन्ति, पादैः ध्वनिं कुर्वन्तः च।
3:17 अतः परमेश् वरः शिरःमुकुटं स्फुटेन प्रहरति
सियोनस्य कन्याः, तेषां गुप्तभागं परमेश् वरः आविष्करिष्यति।
3:18 तस्मिन् दिने भगवतः तेषां टिङ्कणस्य शौर्यं हरति
पादयोः अलङ्काराः, तेषां कौलानि, तेषां गोलटायराः इव
चन्द्रः, २.
३:१९ शृङ्खलाः कङ्कणाः च मफलाः च ।
३ - २० - बोनटानि च पादालङ्काराः शिरोबन्धाः च
फलकानि, कुण्डलानि च, .
३ - २१ - वलयानि नासिकारत्नानि च ।
३ - २२ - परिवर्तनशीलाः वस्त्राणि च आच्छादनानि च विम्पलानि च
कुरकुराणि पिनानि, २.
३ - २३ चक्षुषः च सुकन्दः फणाः च आवरणाः च।
३:२४ भविष्यति च मधुरगन्धस्य स्थाने भविष्यति
दुर्गन्धः; मेखलायाश्च स्थाने किराया; सुनिर्मितकेशानां स्थाने च
कटाक्षता; उदरस्य स्थाने च बोरवस्त्रस्य पट्टिका; दहनं च
सौन्दर्यस्य स्थाने ।
३:२५ तव पुरुषाः खड्गेन पतन्ति, युद्धे च तव महाबलाः।
3:26 तस्याः द्वाराणि शोचन्ति शोचन्ति च। सा च निर्जनत्वेन उपविशति
भूमौ ।