यशायाहः
2:1 अमोजस्य पुत्रः यशायाहः यहूदाया: यरुशलेमस्य च विषये यत् वचनं दृष्टवान्।
२:२ अन्तिमेषु दिनेषु च भविष्यति यत् पर्वतस्य...
भगवतः गृहं पर्वतशिखरेषु स्थापितं भविष्यति
पर्वतानाम् उपरि उन्नताः भवन्तु; सर्वाणि राष्ट्राणि च तत्र प्रवहन्ति।
2:3 बहवः जनाः गत्वा वक्ष्यन्ति, यूयं आगच्छन्तु, वयं च...
याकूबस्य परमेश्वरस्य गृहं प्रति परमेश् वरस् य पर्वतः; स च करिष्यति
अस्मान् तस्य मार्गं शिक्षय, वयं तस्य मार्गेषु गमिष्यामः, यतः सियोनतः निर्गताः
यरुशलेमतः व्यवस्थां परमेश् वरस् य वचनं च गमिष् यति।
2:4 सः राष्ट्रेषु न्यायं करिष्यति, बहुजनं च भर्त्सयिष्यति
ते खड्गान् हलकुण्डान्, शूलान् च पातयिष्यन्ति
pruninghooks: राष्ट्रं राष्ट्रविरुद्धं खड्गं न उत्थापयिष्यति, न च
किं ते युद्धं पुनः शिक्षिष्यन्ति।
2:5 हे याकूबस्य गृहे, आगच्छन्तु, वयं परमेश् वरस्य प्रकाशे चरामः।
2:6 अतः त्वं स्वजनं याकूबस्य गृहं त्यक्तवान् यतः ते
पूर्वतः पुनः पूरिताः भवेयुः, पलिष्टीनां इव भविष्यद्वाणीः सन्ति।
ते च परदेशीयसन्ततिषु आत्मानं प्रीणयन्ति।
2:7 तेषां भूमिः अपि रजतसुवर्णपूर्णा अस्ति, न च तस्य अन्तः
तेषां निधिः; तेषां भूमिः अपि अश्वैः पूर्णा अस्ति, न च
तेषां रथानाम् अन्तः : १.
2:8 तेषां भूमिः अपि मूर्तिभिः परिपूर्णा अस्ति; स्वकार्यं पूजयन्ति
हस्तौ यत् स्वाङ्गुलीभिः कृतं तत् ।
2:9 नीचः प्रणामं करोति, महापुरुषः विनयम् करोति।
अतः तान् मा क्षमस्व।
2:10 शिलायां प्रविश्य त्वां रजसा निगूह्य भगवतः भयात्।
तस्य महिमायै च।
२:११ मनुष्यस्य उदात्तदृष्टिः विनयिता भविष्यति, मनुष्याणां अभिमानः च
प्रणामं करिष्यति, तस्मिन् दिने परमेश् वरः एव उन्नतः भविष्यति।
2:12 यतः सर्वेभ्यः गर्वितेभ्यः सर्वेभ्यः परमेश् वरस्य दिवसः भविष्यति
उच्छ्रितं च सर्वोत्थितं च; स च आनीयिष्यते
न्यूनम्u200c:
2:13 लेबनानदेशस्य सर्वेषु देवदारवृक्षेषु च उच्चैः उन्नतैः च...
बाशानस्य सर्वेषु ओकवृक्षेषु,
2:14 सर्वेषु उच्चेषु पर्वतेषु सर्वेषु च उच्छ्रितपर्वतेषु
उपरि,
2:15 प्रत्येकं उच्चगोपुरेषु, प्रत्येकं वेष्टितभित्तिं च।
2:16 तर्शीषस्य सर्वेषु नावेषु सर्वेषु च प्रियचित्रेषु च।
2:17 मनुष्यस्य च उच्छ्रता प्रणामं भविष्यति, मनुष्याणां अभिमानं च
नीचः भविष्यति, तस्मिन् दिने परमेश् वरः एव उदात्तः भविष्यति।
२:१८ मूर्तयः च सः सर्वथा निराकरोति।
2:19 ते च शिलाच्छिद्रेषु, गुहासु च गमिष्यन्ति
पृथिवी, भगवतः भयात्, तस्य महिम्नः महिमा च, यदा सः
उत्तिष्ठति भूमिं भयंकरं कम्पयितुं।
2:20 तस्मिन् दिने मनुष्यः स्वमूर्तयः स्वर्णमूर्तयः, स्वर्णमूर्तयः च क्षिपेत्।
यत् ते प्रत्येकं स्वस्य पूजनार्थं, तिलेभ्यः, तिलेभ्यः च कृतवन्तः
बल्लाः;
२:२१ शिलाविदारणेषु, चीरशिखरेषु च गन्तुं
शिलाः, भगवतः भयात्, तस्य महिम्नः महिमा च, यदा सः
उत्तिष्ठति भूमिं भयंकरं कम्पयितुं।
2:22 यस्य श्वासः नासिकायां वर्तते, तस्य मनुष्यस्य निवृत्तिं कुरुत, यतः सः कस्मात् कर्तव्यः
गण्यते ?