यशायाहः
1:1 अमोजपुत्रस्य यशायाहस्य दर्शनं यत् सः यहूदादेशस्य विषये दृष्टवान्
यरुशलेमस्य उज्जिया, योथाम, आहाज, हिजकिया च राजानः
यहूदा।
1:2 हे स्वर्गाः शृणुत, हे पृथिवी, शृणुत, यतः परमेश्वरः उक्तवान्, मम अस्ति
पोष्य बालकान् पालितवन्तः, ते च मम विरुद्धं विद्रोहं कृतवन्तः।
1:3 वृषभः स्वामिनं जानाति, गदः स्वामिनः पालनं जानाति, इस्राएलः तु जानाति
न जानाति, मम जनाः न विचारयन्ति।
१:४ अह पापं राष्ट्रं, अधर्मभारयुक्तं जनं, दुष्टानां बीजम्।
भ्रष्टाः सन्तानाः, ते परमेश् वरं त्यक्तवन्तः, तेषां कृते
इस्राएलस्य पवित्रं क्रुद्धं कृतवान्, ते पश्चात् गताः।
१:५ यूयं किमर्थं पुनः प्रहृताः भवेयुः? यूयं अधिकाधिकं विद्रोहं करिष्यन्ति: the
सर्वं शिरः रोगी, सर्वं हृदयं मूर्च्छितम्।
१:६ पादतलात् शिरसा अपि न ध्वनिः अस्ति
इदम्u200c; किन्तु व्रणाः, क्षताः, सड़नानि च व्रणाः, ते न अभवन्
निमीलितं न बद्धं न लेपेन मृदुकृतम्।
१:७ तव देशः निर्जनः, तव नगराणि अग्निना दग्धाः, तव भूमिः,
परदेशिनः तव सन्निधौ तत् भक्षयन्ति, तत् च निर्जनं भवति, यथा निपातितम्
अपरिचितैः ।
१:८ सियोनस्य कन्या च द्राक्षाक्षेत्रे कुटीरवत्, निवासस्थानवत् अवशिष्टा अस्ति
ककड़ी-उद्याने, यथा व्याप्तं नगरम्।
1:9 यदि सेनापतिः अस्माकं कृते अत्यल्पं अवशिष्टं न त्यक्तवान्, तर्हि वयं
सदोम इव भवितुम् अर्हति स्म, वयं च अमोरा इव भवितुम् अर्हति स्म।
1:10 हे सदोमस्य शासकाः परमेश्वरस्य वचनं शृणुत। के नियमं श्रोतव्यम्
अस्माकम् परमेश् वरः, यूयं गमोरा-जनाः।
1:11 मम कृते भवतः यज्ञस्य बहुलता किमर्थम्? इति
प्रभुः - अहं मेषस्य होमबलिभिः, पोषितस्य मेदः च पूर्णः अस्मि
पशवः; अहं च वृषभानां, मेषानां, न च रक्तेन रमामि
सः बकं ।
1:12 यदा यूयं मम समक्षं प्रकटितुं आगच्छन्ति, तदा केन युष्माकं हस्ते एतत् प्रार्थितम्।
मम न्यायालयान् पदाति?
१:१३ न पुनः वृथा हविः आनय; धूपः मम कृते घृणितः अस्ति; नवीनम्
चन्द्राः विश्रामदिनानि च, सभायाः आह्वानं, अहं दूरं कर्तुं न शक्नोमि; इदमस्ति
अधर्मः, गम्भीरसमागमः अपि।
1:14 भवतः अमावस्याः भवतः नियतभोजनानि च मम आत्मा द्वेष्टि, ते क
मम कृते क्लेशः; अहं तान् सहितुं श्रान्तः अस्मि।
1:15 यदा यूयं हस्तौ प्रसारयथ तदा अहं भवद्भ्यः मम नेत्राणि गोपयिष्यामि।
आम्, यदा यूयं बहु प्रार्थनां कुर्वन्ति तदा अहं न श्रोष्यामि, युष्माकं हस्ताः पूर्णाः सन्ति
रक्त।
1:16 त्वां प्रक्षाल्य शुद्धं कुरु; पूर्वतः भवतः कर्मणां दुष्टं दूरं कुरुत
मम नेत्राणि; दुष्कृतं विरमतु;
१:१७ सुकृतं कर्तुं शिक्षन्तु; न्यायं अन्वेष्टुम्, पीडितान् उपशमयतु, न्यायं कुरु
पितृहीनं, विधवां याचयतु।
1:18 अधुना आगत्य वयं मिलित्वा विचारयामः इति परमेश् वरः वदति, यद्यपि युष् माकं पापाः सन्ति
रक्तवर्णाः स्युः, ते हिमवत् श्वेताः भविष्यन्ति; यद्यपि ते रक्तवत् भवन्ति
किरमिजी, ते ऊनवत् भविष्यन्ति।
1:19 यदि यूयं इच्छुकाः आज्ञापालकाः च भवेयुः तर्हि देशस्य हितं खादिष्यथ।
1:20 किन्तु यदि यूयं नकारयन्ति विद्रोहं च कुर्वन्ति तर्हि खड्गेन भक्षिताः भविष्यन्ति यतः...
भगवतः मुखेन तत् उक्तम्।
१:२१ कथं श्रद्धा नगरी वेश्या भवति! तत् न्यायपूर्णम् आसीत्;
तस्मिन् निवसन् धर्मः; परन्तु अधुना हत्याराः।
1:22 तव रजतं कचम् अभवत्, तव मद्यं जलेन सह मिश्रितम्।
1:23 तव राजपुत्राः विद्रोहिणः, चोरसहचराः च सन्ति, सर्वे प्रेम्णा भवन्ति
दानं ददाति, फलं च अनुसृत्य पितृणां न न्याययन्ति।
न च विधवायाः कारणं तेषां समीपं आगच्छति।
1:24 अतः परमेश् वरः, सेनापतिः, इस्राएलस्य पराक्रमी, वदति।
आह, अहं मम प्रतिद्वन्द्वीभ्यः मां मुक्तं करिष्यामि, मम शत्रुभ्यः च प्रतिशोधं करिष्यामि।
1:25 अहं च त्वां प्रति हस्तं कृत्वा शुद्धतया तव मलम् अपास्यामि, तथा च
तव सर्वं टीनं हरतु:
1:26 अहं भवतः न्यायाधीशान् प्रथमवत् पुनः स्थापयिष्यामि, भवतः परामर्शदातृन् च यथा
आरम्भः पश्चात् त्वं नगरम् इति उच्यते
धर्मः श्रद्धापुरः।
1:27 सियोनः न्यायेन मोचयिष्यते, तस्याः धर्मान्तरिताः च
धर्मः ।
१:२८ उल्लङ्घकानां पापिनां च विनाशः भविष्यति
एकत्र ये परमेश् वरं त्यजन्ति ते विनाशिताः भविष्यन्ति।
1:29 ते हि युष्माभिः इष्टैः ओकवृक्षैः लज्जिताः भविष्यन्ति
भवद्भिः चितानाम् उद्यानानां कारणात् लज्जिताः भविष्यन्ति।
1:30 यूयं हि ओकवृक्षः इव भविष्यथ यस्य पत्रं क्षीणं भवति, यथा च उद्यानं भवति
न जलम् ।
1:31 बलवन्तः च टोव इव भविष्यन्ति, तस्य निर्माता स्फुलिङ्ग इव भविष्यति, ते च
उभौ एकत्र दहिष्यतः, कश्चित् तान् न शाम्यति।”