यशायाहस्य रूपरेखा

I. भविष्यद्वाणीनिन्दा १:१-३५:१०
उ. यहूदाविरुद्धं भविष्यद्वाणीः तथा च
यरुशलेम १:१-१२:६
1. आगच्छन् न्यायः आशीर्वादः च 1:1-5:30
एकः। यहूदायाः निन्दा १:१-३१
ख. सियोनस्य शुद्धिः २:१-४:६
ग. इस्राएलविरुद्धं आरोपः ५:१-३०
2. यशायाह 6:1-13 इत्यस्य आह्वानम्
एकः। तस्य सम्मुखीकरणम् ६:१-४
ख. तस्य स्वीकारः ६:५
ग. तस्य अभिषेकः ६:६-७
घ. तस्य आह्वानम् ६:८
ङ. तस्य आज्ञा ६:९-१३
3. इम्मानुएलस्य आगमनम् 7:1-12:6
एकः। तस्य चमत्कारिकं जन्म ७:१-२५
ख. तस्य भव्यभूमिः ८:१-१०:३४
ग. तस्य सहस्राब्दीयशासनम् ११:१-१२:६
ख. राष्ट्राणां विरुद्धं भविष्यद्वाणीः १३:१-२३:८
1. बेबिलोनस्य विषये 13:1-14:32
2. मोआबस्य विषये 15:1-16:14
3. दमिश्कस्य (सीरिया) विषये 17:1-14
4. इथियोपिया विषये 18:1-7
5. मिस्रस्य विषये 19:1-20:6
6. मरुभूमिविषये (बेबिलोन) 21:1-10
7. एदोमस्य विषये 21:11-12
8. अरबस्य विषये 21:13-17
9. दर्शनद्रोणी विषये
(यरुशलेम) २२:१-२५
10. सोरस्य विषये (फीनिकिया) 23:1-18
ग. महान् भविष्यवाणयः
क्लेशः सहस्राब्दी च
राज्यम् (I) २४:१-२७:१३
1. क्लेशस्य त्रासदीः
अवधि २४:१-२३
2. राज्यस्य विजयाः युगम् 25:1-27:13
D. इस्राएलस्य उपरि खतरनाकाः दुःखानि च
यहूदा २८:१-३३:२४
1. धिक् एफ्राइमस्य (इस्राएलस्य) 28:1-29
2. धिक् एरियलस्य (यरुशलेम) 29:1-24
3. विद्रोहिणां बालकानां धिक्
(यहूदा) ३०:१-३३
4. सम्झौतां धिक् 31:1-32:20
5. धिक् विनाशकानां (आक्रमणकारिणां) 33:1-24
ई. महान् भविष्यवाणयः
क्लेशः सहस्राब्दी च
राज्यम् (द्वितीयम्) ३४:१-३५:१०
1. क्लेशस्य कटुता
अवधि ३४:१-१७
2. राज्यस्य आशीर्वादः युगः 35:1-10

II. ऐतिहासिकविचारः ३६:१-३९:८
उ. अश्शूरस्य पश्चात् पश्यन्
आक्रमणम् ३६:१-३७:३८
1. हिजकिय्याहस्य क्लेशः : सन्नाहेरिब 36:1-22
2. हिजकियाहस्य विजयः : एन्जिल् इत्यस्य
प्रभु ३७:१-३८
ख. बेबिलोनियनं पुरतः पश्यन्
बन्धन ३८:१-३९:८
1. हिजकिय्याहस्य रोगः प्रार्थना च 38:1-22
2. हिजकियाहस्य अभिमानस्य पापम् 39:1-8

III. भविष्यद्वाणी सान्त्वना ४०:१-६६:२४
उ. शान्तिप्रयोजनम् ४०:१-४८:२२
1. सान्त्वनस्य घोषणा 40:1-41:29
2. सेवकस्य प्रतिज्ञा 42:1-45:25
3. मोक्षस्य भविष्यवाणी 46:1-48:22
ख. शान्तिराजकुमारः ४९:१-५७:२१
1. तस्य आह्वानम् 49:1-50:11
2. तस्य करुणा 51:1-53:12
3. तस्य सान्त्वनम् 54:1-55:13
4. तस्य निन्दा 56:1-57:21
ग. शान्तिकार्यक्रमः ५८:१-६६:२४
1. शान्तिस्य शर्ताः 58:1-59:21
2. शान्तिस्य चरित्रम् 60:1-62:12
3. शान्तिसमाप्तिः 63:1-66:24