होशे
14:1 हे इस्राएल, भवतः परमेश्वरस्य परमेश्वरस्य समीपं प्रत्यागच्छ। त्वं हि त्वया पतितः
अधर्मः ।
14:2 वचनानि गृहीत्वा भगवन्तं प्रति गच्छतु, तं वदतु, सर्वं हरतु
अधर्मं, अनुग्रहेण च गृहाण, तथा वयं अस्माकं वत्सान् प्रतिदास्यामः
अधरम् ।
14:3 अशूरः अस्मान् न तारयिष्यति; वयं अश्वानाम् आरुह्य न गमिष्यामः, न च गमिष्यामः
अस्माकं हस्तकार्यं पुनः वदतु, यूयं अस्माकं देवताः, यतः त्वयि
पितृहीनः दयां लभते।
14:4 अहं तेषां पश्चात्तापं चिकित्सिष्यामि, अहं तान् स्वतन्त्रतया प्रेम करिष्यामि, मम क्रोधस्य कारणात्
तस्मात् निवर्तते।
14:5 अहं इस्राएलस्य कृते ओसवत् भविष्यामि, सः कुमुदवत् वर्धयिष्यति, क्षिपति च
लेबनानरूपेण स्वस्य मूलं प्रसारयति।
14:6 तस्य शाखाः प्रसारिताः भविष्यन्ति, तस्य सौन्दर्यं जैतुनवृक्षवत् भविष्यति।
तस्य च गन्धः लेबनान इव।
14:7 ये तस्य छायायां निवसन्ति ते पुनः आगमिष्यन्ति; ते यथा यथा
धान्यं द्राक्षा इव वर्धते, तस्य गन्धः मद्यस्य इव भविष्यति
लेबनानदेशः ।
14:8 एप्रैमः वक्ष्यति, “मूर्तैः सह मम किं पुनः? मया श्रुतम्
तं, तं अवलोकितवान् च - अहं हरित-फर्-वृक्षः इव अस्मि। मत्तः तव फलम्
प्राप्तः।
14:9 कः ज्ञानी, सः एतानि वस्तूनि अवगमिष्यति? विवेकी, स च करिष्यति
तान् जानाति? यतः परमेश् वरस् य मार्गाः सम्यक् सन्ति, धर्मिणः च चरन्ति
तेषु, किन्तु अपराधिनः तस्मिन् पतन्ति।