होशे
13:1 यदा एप्रैमः वेपमानः उक्तवान् तदा सः इस्राएलदेशे स्वं उच्चं कृतवान्; यदा तु सः
बालदेशे आक्षिप्तः सन् मृतः।
13:2 इदानीं ते अधिकाधिकं पापं कुर्वन्ति, तेषां गलितप्रतिमाः च कृतवन्तः
तेषां रजतं, मूर्तिः च स्वस्य अवगमनानुसारं, तत् सर्वं
शिल्पिनां कार्यम्, ते तान् वदन्ति, यजमानाः पुरुषाः
वत्सान् चुम्बयतु।
13:3 अतः ते प्रातःकाले मेघ इव भविष्यन्ति, प्राक् ओस इव च तत्
गच्छति यथा तृणं यत् चक्रवातेन बहिः निष्कासितम्
तलम्, यथा च चिमनीतः बहिः धूमः।
13:4 तथापि अहं मिस्रदेशात् भवतः परमेश्वरः परमेश्वरः अस्मि, त्वं न ज्ञास्यसि
देवः मम अतिरिक्तः, यतः मम अतिरिक्तः कोऽपि त्राता नास्ति।
13:5 अहं त्वां प्रान्तरे, महता अनावृष्टिदेशे, ज्ञातवान्।
13:6 तेषां चरागाहस्य अनुसारं ते पूरिताः अभवन्; ते पूरिताः आसन्, च
तेषां हृदयं उन्नतम् आसीत्; अतः ते मां विस्मृतवन्तः।
13:7 अतः अहं तेषां कृते सिंह इव भविष्यामि, मार्गे चिता इव भविष्यामि
तान् अवलोकयतु : १.
13:8 अहं तान् मिलित्वा यथा ऋक्षः स्वपशुविहीनः भवति, विदारयिष्यति च
तेषां हृदयस्य कौलं, तत्र च तान् सिंहवत् भक्षयिष्यामि: the
वन्यजन्तुः तान् विदारयिष्यति।
13:9 हे इस्राएल, त्वं आत्मनः नाशं कृतवान्; किन्तु मयि तव साहाय्यं वर्तते।
13:10 अहं तव राजा भविष्यामि, कुत्र अन्यः कश्चित् त्वां सर्वेषु त्राणं कर्तुं शक्नोति
नगराणि? तव न्यायाधीशान् च येषां विषये त्वया उक्तं, राजानं राजपुत्रं च मे ददातु?
13:11 अहं त्वां क्रोधेन राजानं दत्त्वा कोपेन तं हरितवान्।
13:12 एफ्राइमस्य अधर्मः बद्धः अस्ति; तस्य पापं गुप्तम् अस्ति।
13:13 प्रसवग्रस्तस्य दुःखानि तस्य उपरि आगमिष्यन्ति सः अविज्ञः
पुत्रः; न हि भङ्गस्थाने चिरं तिष्ठेत्
बालकाः।
13:14 अहं तान् चिताबलात् मोचयिष्यामि; अहं तान् मोचयिष्यामि
death: हे मृत्यु, अहं तव व्याधिः भविष्यामि; हे चिता अहं तव भविष्यामि
विनाश: पश्चात्तापः मम नेत्रेभ्यः गुप्तः भविष्यति।
13:15 यद्यपि सः भ्रातृषु फलं प्राप्स्यति तथापि पूर्ववायुः आगमिष्यति
प्रान्तरात् परमेश् वरस् य वायुः आगमिष् यति, तस्य वसन्तः च गमिष् यति
शुष्कं भवति, तस्य फव्वारा च शुष्कं भविष्यति, सः लुण्ठयिष्यति
सर्वेषां सुखपात्राणां निधिः।
13:16 सामरिया निर्जनं भविष्यति; यतः सा स्वस्य परमेश् वरस् य विरुद्धं विद्रोहं कृतवती।
ते खड्गेन पतन्ति, तेषां शिशवः खण्डिताः भविष्यन्ति।
तेषां गर्भस्थाः स्त्रियः विदारिताः भविष्यन्ति।