होशे
12:1 एप्रैमः वायुम् आचरति, पूर्ववायुः च अनुसृत्य गच्छति
अनृतं विनाशं च वर्धयति; ते च सह सन्धिं कुर्वन्ति
अश्शूराः, तैलं च मिस्रदेशं नीयते।
12:2 यहूदाया सह परमेश् वरः विवादं कुर्वन् याकूबं दण्डं दास्यति
तस्य मार्गानुसारं; तस्य कर्मणानुसारेण प्रतिकारं करिष्यति।
12:3 भ्रातरं गर्भे पार्ष्णिं गृहीत्वा बलेन च तस्य आसीत्
ईश्वरेण सह शक्तिः : १.
12:4 आम्, तस्य स्वर्गदूतस्य उपरि अधिकारः आसीत्, सः विजयी अभवत्, सः रोदिति स्म, कृतवान् च
तस्मै याचनाम् अकरोत्, सः तं बेथेल्-नगरे अवाप्तवान्, तत्र च सः सम्भाषितवान्
वयम्u200c;
12:5 सेनापतिः परमेश्वरः अपि; प्रभुः तस्य स्मारकः अस्ति।
12:6 अतः त्वं स्वेश्वरं प्रति गच्छ, दयां न्यायं च धारय, प्रतीक्ष्य च
ईश्वरः निरन्तरं।
12:7 सः वणिक् अस्ति, तस्य हस्ते वञ्चनस्य तुलाः सन्ति, सः प्रेम करोति
पीडयन्ति।
12:8 एफ्राइमः अवदत्, “तथापि अहं धनिकः अभवम्, अहं धनं ज्ञातवान्।
मम सर्वेषु परिश्रमेषु ते मयि पापं किमपि अधर्मं न प्राप्नुयुः।
12:9 अहं च मिस्रदेशात् भवतः परमेश्वरः परमेश्वरः अद्यापि त्वां करिष्यामि
तम्बूषु निवसितुं, यथा गम्भीरपर्वदिनेषु।
12:10 अहं भविष्यद्वादिभिः अपि उक्तवान्, मया च दर्शनानि बहुकृतानि,...
उपमानि प्रयुक्तानि, भविष्यद्वादिनां सेवकार्येण।
12:11 गिलियददेशे अधर्मः अस्ति वा ? अवश्यं ते व्यर्थाः: ते यजन्ति
गिल्गाल्-नगरे वृषभाः; आम्, तेषां वेद्याः खन्धेषु राशौ इव सन्ति
क्षेत्राणि ।
12:12 याकूबः सिरियादेशं प्रति पलायितवान्, इस्राएलः च भार्यायाः सेवां कृतवान्।
भार्यायाः कृते च मेषपालनम् अकरोत्।
12:13 एकेन भविष्यद्वादिना परमेश्वरः इस्राएलं मिस्रदेशात् बहिः आनयत्, भविष्यद्वादिना च
सः संरक्षितः आसीत् वा।
12:14 एप्रैमः तं कटुतया क्रुद्धं कृतवान् अतः सः गमिष्यति
तस्य रक्तं तस्य उपरि, तस्य अपमानं च तस्य प्रभुः तस्य समीपं प्रत्यागमिष्यति।