होशे
11:1 यदा इस्राएलः बालः आसीत् तदा अहं तं प्रेम्णा मम पुत्रं बहिः आहूतवान्
मिस्रदेशः ।
11:2 यथा ते तान् आहूतवन्तः, तथैव तेभ्यः गतवन्तः, ते यज्ञं कृतवन्तः
बालिम, धूपं च दहति स्म उत्कीर्णप्रतिमासु।
11:3 अहं एफ्राइमान् अपि बाहुभ्यां गृहीत्वा गन्तुं शिक्षितवान्। किन्तु ते जानन्ति स्म
न तु मया तान् चिकित्सिताः इति।
11:4 अहं तान् मनुष्यस्य रज्जुभिः प्रेमपट्टिकाभिः आकृष्य अहं तेषां कृते आसम्
यथा तेषां हनुमत्पादं युगं उद्धृत्य अहं तेभ्यः भोजनं दत्तवान्।
11:5 सः मिस्रदेशं न प्रत्यागमिष्यति, किन्तु अश्शूरः भविष्यति
तस्य राजा, यतः ते प्रत्यागन्तुं न अस्वीकृतवन्तः।
11:6 खड्गः तस्य नगरेषु तिष्ठति, तस्य शाखाः च भक्षयिष्यति।
तान् च भक्षयन्तु, तेषां स्वपरामर्शात्।
11:7 मम जनाः च मत्तः पश्चात्तापं कर्तुं प्रवृत्ताः सन्ति, यद्यपि ते तान् आहूतवन्तः
परमात्मनः कृते कोऽपि तं उत्थापनं न करिष्यति स्म।
11:8 कथं त्वां त्यक्ष्यामि एप्रैम? अहं त्वां कथं मोचयिष्यामि, इस्राएल? कथम्u200c
किं त्वां अदमाहं करिष्यामि? कथं त्वां जबबोयम् इति स्थापयिष्यामि? मम हृदयम्
मम अन्तः परिवर्तते, मम पश्चात्तापाः एकत्र प्रज्वलिताः।
11:9 न मम क्रोधस्य उग्रतां निष्पादयिष्यामि, न पुनः आगमिष्यामि
एप्रैमस्य नाशं कुरु, यतः अहं परमेश् वरः अस्मि, न तु मनुष्यः; मध्ये पवित्रः
त्वं, अहं च नगरं न प्रविशामि।
11:10 ते भगवतः अनुसरणं करिष्यन्ति, सः सिंहवत् गर्जति, यदा सः गर्जति
गर्जन्ति, तदा पश्चिमाद् बालकाः कम्पयिष्यन्ति।
11:11 ते मिस्रदेशात् पक्षी इव, देशात् कपोत इव कम्पयिष्यन्ति
अश्शूरस्य, अहं तान् तेषां गृहेषु स्थापयिष्यामि इति परमेश् वरः वदति।
11:12 एप्रैमः मां मिथ्याभिः परितः, इस्राएलस्य वंशः च
वञ्चना, किन्तु यहूदा अद्यापि परमेश् वरेण सह शासनं करोति, पवित्रैः सह विश् वासवान् च अस्ति।