होशे
10:1 इस्राएलः शून्यः बेलः अस्ति, सः स्वस्य कृते फलं ददाति
फलानां बहुलतां यावत् सः वेदीः वर्धितवान्; तदनुसारम्
तस्य भूमिसद्भावं ते सुप्रतिमां कृतवन्तः।
१०:२ तेषां हृदयं विभक्तम् अस्ति; इदानीं ते दोषिणः दृश्यन्ते, सः भग्नः भविष्यति
तेषां वेदीनां अधः सः तेषां प्रतिमानां लुण्ठनं करिष्यति।
10:3 इदानीं ते वक्ष्यन्ति, अस्माकं राजा नास्ति, यतः वयं भगवतः भयं न कृतवन्तः।
तर्हि राजा अस्मान् किं कुर्यात्?
१० - ४ सन्धिकरणे मिथ्याशपथं कृत्वा वचनं उक्तवन्तः इति
न्यायः क्षेत्रस्य खातेषु हेमलॉक इव उद्भवति।
10:5 सामरियानिवासिनः बेथावेननगरस्य वत्सानाम् कारणात् भयभीताः भविष्यन्ति।
यतः तस्य प्रजाः शोचिष्यन्ति, तस्य याजकाः च तत्
तस्य महिमा कृते हर्षितवान्, यतः तत् तस्मात् निर्गतम्।
10:6 अश्शूरदेशं प्रति अपि यारेबराजाय उपहाररूपेण नीयते।
एप्रैमः लज्जां प्राप्स्यति, इस्राएलः स्वस्य विषये लज्जितः भविष्यति
परामर्शः ।
१०:७ सामरिया तु तस्याः राजा जले फेनः इव छिन्नः।
10:8 इस्राएलस्य पापस्य अवेनस्य उच्चस्थानानि अपि नष्टानि भविष्यन्ति
कण्टकः कण्टकः च तेषां वेदिषु आगमिष्यति; वक्ष्यन्ति च
पर्वतेभ्यः, अस्मान् आच्छादयतु; पर्वतेभ्यः च, अस्माकं उपरि पतन्तु।
10:9 हे इस्राएल, त्वं गिबिया-दिनात् आरभ्य पापं कृतवान्, ते तत्र स्थितवन्तः।
गिबयानगरे अधर्मसन्ततिविरुद्धं युद्धं न अभवत्
ते।
10:10 मम इच्छा अस्ति यत् अहं तान् दण्डयिष्यामि; प्रजाः च भविष्यन्ति
तेषां विरुद्धं समागताः यदा ते द्वयोः मध्ये बद्धाः भविष्यन्ति
खन्धाः ।
10:11 एप्रैमः च गोधूम इव अस्ति, या उपदिष्टा, सा च पदार्पणं कर्तुं प्रीयते
लवेटिका; किन्तु अहं तस्याः सुन्दरकण्ठं अतिक्रान्तवान्, अहं एफ्राइमं आरुह्य स्थापयिष्यामि।
यहूदा हलं करिष्यति, याकूबः तस्य पट्टिकां भङ्क्ते।
10:12 धर्मेण आत्मनः कृते वपन्तु, दयालुतया च लभत; भवतः परतीं भङ्गयतु
भूमिः, यतः परमेश् वरं यावत् सः आगत्य वर्षा न करोति तावत् परमेश् वरं अन्वेष्टुं समयः अस्ति
धर्मः भवतः उपरि।
10:13 यूयं दुष्टतां कर्षितवन्तः, अधर्मं च लब्धवन्तः; यूयं खादितवन्तः
असत्यस्य फलं यतः त्वं स्वमार्गे, बहुलतायां च विश्वासं कृतवान्
तव महाबलाः।
10:14 अतः तव जनानां सर्वेषां दुर्गाणां च मध्ये कोलाहलः भविष्यति
लुण्ठितं भविष्यति, यथा शाल्मनः युद्धदिने बेथार्बेलं लुण्ठितवान्
माता स्वसन्ततिषु खण्डितरूपेण विदारिता आसीत्।
10:15 भवतः महती दुष्टतायाः कारणात् बेथेलः युष्माकं प्रति तथैव करिष्यति, क
प्रातःकाले इस्राएलस्य राजा सर्वथा विच्छिन्नः भविष्यति।