होशे
9:1 हे इस्राएल, अन्यजन इव आनन्देन मा हर्षय, यतः त्वं गतः क
त्वं ईश्वरस्य वेश्यावृत्तिं कृत्वा प्रत्येकं कुक्कुटस्य तलस्य उपरि फलं प्रेम्णा असि।
९:२ तलम्, द्राक्षाकुण्डं च तान् न पोषयिष्यति, नवमद्यं च
तस्याः असफलता।
9:3 ते भगवतः देशे न निवसन्ति; किन्तु एप्रैमः पुनः आगमिष्यति
मिस्रदेशः अश्शूरदेशे अशुद्धवस्तूनि खादिष्यन्ति।
9:4 ते भगवते मद्यबलिदानं न करिष्यन्ति, न च भविष्यन्ति
तस्य प्रीतिः, तेषां बलिदानानि तेषां कृते रोटिका इव भविष्यन्ति
शोककर्तारः; तद्भक्षकाः सर्वे दूषिताः भविष्यन्ति, तेषां रोटिकायाः कृते
तेषां प्राणाः परमेश् वरस् य गृहे न आगमिष् यति।
9:5 यूयं किं करिष्यथ गम्भीरदिने, पर्वदिने च
विधाता?
9:6 पश्यन्तु, ते विनाशकारणात् गता: मिस्रदेशः तान् सङ्गृह्णीयात्
उपरि, मेम्फिस् तान् दफनयिष्यति, तेषां रजतस्य सुखदस्थानानि,
तेषां निवासस्थानेषु कण्टकाः स्युः।
9:7 आगमनस्य दिवसाः आगताः, प्रतिकारस्य दिवसाः आगताः; इजरायल्
ज्ञास्यति: भविष्यद्वादिः मूर्खः, आध्यात्मिकः पुरुषः उन्मत्तः, यतः
तव अधर्मस्य बहुलता, महान् द्वेषः च।
9:8 एप्रैमस्य रक्षकः मम परमेश्वरस्य समीपे आसीत्, किन्तु भविष्यद्वादिः क
सर्वेषु मार्गेषु पक्षिणः, ईश्वरस्य गृहे च द्वेषः।
9:9 ते गबया-दिनेषु इव आत्मनः गभीररूपेण दूषिताः अभवन्।
अतः सः तेषां अधर्मं स्मरिष्यति, तेषां पापानाम् आक्षेपं करिष्यति।
9:10 अहं इस्राएलं प्रान्तरे द्राक्षाफलवत् दृष्टवान्; अहं तव पितरं दृष्टवान् यथा
प्रथमवारं पिप्पलीवृक्षे पक्वाः, किन्तु ते बालपेओरनगरं गतवन्तः।
तस्याः लज्जायाः कृते च विरक्ताः अभवन्; तेषां घृणितानि च आसन्
यथा ते प्रेम्णा पश्यन्ति स्म।
9:11 एप्रैमस्य तु तेषां महिमा जन्मतः पक्षिवत् उड्डीयेत।
गर्भात् च, गर्भाधानात् च।
9:12 यद्यपि ते स्वसन्ततिं पालयन्ति तथापि अहं तान् क्षिपामि यत् तत्र
न अवशिष्टः मनुष्यः भविष्यति, आम्, तेषां धिक् अपि यदा अहं तेभ्यः गच्छामि!
9:13 एप्रैमः यथा मया सोरुसः दृष्टः, सः सुखदस्थाने रोपितः अस्ति, किन्तु एफ्राईमः
वधकस्य समीपं स्वसन्ततिं जनयिष्यति।
9:14 तान् देहि भगवन् किं दास्यसि? तेभ्यः गर्भपातं गर्भं ददातु च
शुष्कस्तनयः ।
9:15 तेषां सर्वं दुष्टं गिल्गाले अस्ति, यतः तत्र अहं तान् द्वेष्टि, यतः तेषां...
तेषां कर्मणां दुष्टतां मम गृहात् बहिः निष्कासयिष्यामि, करिष्यामि
तान् न पुनः प्रेम करोतु, तेषां सर्वे राजपुत्राः विद्रोहिणः सन्ति।
9:16 एप्रैमः आहतः, तेषां मूलं शुष्कं, ते फलं न दास्यन्ति।
आम्, यद्यपि ते प्रसवन्ति तथापि अहं तस्य प्रियं फलमपि हनिष्यामि
तेषां गर्भः।
9:17 मम ईश्वरः तान् क्षिपयिष्यति, यतः ते तस्य वचनं न श्रुतवन्तः
ते राष्ट्रेषु भ्रमन्तः भविष्यन्ति।