होशे
8:1 तुरही मुखं प्रति स्थापयतु। सः गरुड इव आगमिष्यति विरुद्धम्
परमेश् वरस् य गृहम्, यतः ते मम सन्धिं उल्लङ्घितवन्तः, च
मम नियमस्य अतिक्रमणं कृतवान्।
8:2 इस्राएलः मां क्रन्दति, हे देव, वयं त्वां जानीमः।
8:3 इस्राएलः सद् वस्तु त्यक्तवान्, शत्रुः तं अनुसृत्य गमिष्यति।
8:4 ते राजानः स्थापितवन्तः, किन्तु मया न, ते राजपुत्रान् कृतवन्तः, अहं च
न जानन्ति स्म, तेषां रजतैः स्वर्णेन च मूर्तिः निर्मितवन्तः।
यथा ते छिन्नाः भवेयुः।
8:5 हे सामरिया, तव वत्सः त्वां त्यक्तवान्; मम क्रोधः विरुद्धं प्रज्वलितः अस्ति
them: कियत्कालं यावत् ते निर्दोषतां प्राप्तुं पूर्वं भविष्यति?
8:6 यतः इस्राएलदेशात् अपि अभवत्, कर्मकरः तत् निर्मितवान्; अतः न भवति
ईश्वरः, किन्तु सामरियादेशस्य वत्सः खण्डितः भविष्यति।
8:7 ते हि वायुम् रोपितवन्तः, ते च चक्रवातं लप्स्यन्ते, तस्य अस्ति
न स्तम्भः: अङ्कुरः न भोजनं दास्यति, यदि एवम् उपजः, परदेशिनः
तत् ग्रसिष्यति।
8:8 इस्राएलः निगलितः, इदानीं ते अन्यजातीयानां मध्ये पात्रवत् भविष्यन्ति
यस्मिन् सुखं नास्ति।
8:9 ते हि अश्शूरदेशं गतवन्तः, एकः वन्यगदः एकः एव, एप्रैमः
प्रेमिणः नियोजितवान् अस्ति।
8:10 आम्, यद्यपि ते राष्ट्रेषु नियोजिताः, अधुना अहं तान् सङ्गृहीष्यामि।
ते च राजपुत्रराजस्य भारं किञ्चित् शोचयिष्यन्ति।
8:11 यतः एप्रैमः पापस्य कृते बहवः वेदीः निर्मितवान्, तस्मात् वेदीः तस्य कृते भविष्यन्ति
पापं प्रति ।
8:12 मया तस्मै मम व्यवस्थायाः महतीनि वस्तूनि लिखितानि, किन्तु तानि गणितानि
विचित्रं वस्तु इति ।
8:13 मम बलिदानार्थं मांसं यजन्ति, तत् खादन्ति च;
किन्तु परमेश्वरः तान् न स्वीकुर्वति; इदानीं तेषां अधर्मं स्मरिष्यति,
तेषां पापं द्रष्टुम्, ते मिस्रदेशं प्रत्यागमिष्यन्ति।
8:14 यतः इस्राएलः स्वनिर्मातारं विस्मृत्य मन्दिराणि निर्माति। यहूदा च
वेष्टितनगराणि बहुकृतवान्, किन्तु अहं तस्य नगरेषु अग्निं प्रेषयिष्यामि।
तस्य प्रासादान् च भक्षयिष्यति।