होशे
7:1 यदा अहं इस्राएलस्य चिकित्सां कर्तुम् इच्छामि स्म, तदा एप्रैमस्य अधर्मः अभवत्
आविष्कृताः, सामरियायाः दुष्टता च, यतः ते मिथ्याम् कुर्वन्ति;
चोरः प्रविशति, लुटेरसमूहः बहिः लुण्ठयति।
7:2 ते च हृदयेषु न मन्यन्ते यत् अहं तेषां सर्वाणि स्मरामि
दुष्टता, इदानीं तेषां स्वकर्मणां व्याप्तम्; ते पूर्वं सन्ति
मम मुखम्।
7:3 ते राजानं स्वदुष्टतायाः आनन्दं कुर्वन्ति, राजपुत्रान् च
तेषां असत्यम्।
7:4 ते सर्वे व्यभिचारिणः सन्ति, यथा अण्डकोषः बेकरेण तापितः, यः निवर्तते
पिष्टं पिष्ट्वा यावत् खमीरं न भवति तावत् उत्थापनात्।
7:5 अस्माकं राज्ञः दिने राजपुत्राः तं पुटैः रोगी कृतवन्तः
मदिरा; सः विडम्बकैः सह हस्तं प्रसारितवान्।
7:6 यतः ते शयितानां हृदयं अण्डकोषवत् सज्जीकृतवन्तः
प्रतीक्षन्तु, तेषां बेकरः सर्वाम् रात्रौ निद्रां करोति; प्रातःकाले यथा क
ज्वालाग्निः ।
7:7 ते सर्वे अण्डकोषवत् उष्णाः सन्ति, तेषां न्यायाधीशान् खादितवन्तः; सर्वे तेषां
राजानः पतिताः, तेषु कोऽपि मां आह्वयति नास्ति।
7:8 एप्रैमः, सः जनानां मध्ये मिश्रितः अभवत्; एफ्राइमः केकः न
परिवृत्तः ।
7:9 परदेशिनः तस्य बलं भक्षयन्ति, सः तत् न जानाति, आम्, धूसरः
तस्य उपरि तत्र तत्र केशाः सन्ति, तथापि सः न जानाति।
7:10 इस्राएलस्य अभिमानः तस्य मुखं साक्ष्यं ददाति, ते च न प्रत्यागच्छन्ति
तेषां परमेश्वरं परमेश् वरं प्रति, एतत् सर्वम् अपि तं न अन्वेष्टुम्।
7:11 एप्रैमः अपि हृदयहीनः मूर्खः कपोतः इव अस्ति, ते मिस्रदेशं आह्वयन्ति।
ते अश्शूरदेशं गच्छन्ति।
7:12 यदा ते गमिष्यन्ति तदा अहं तेषु मम जालं प्रसारयिष्यामि; अहं तान् आनयिष्यामि
स्वर्गस्य पक्षिणः इव अधः; अहं तान् दण्डयिष्यामि, यथा तेषां
सङ्घः श्रुतवान्।
7:13 धिक् तेषां कृते! ते मम पलायिताः, तेषां विनाशः!
यतः ते मम अतिक्रमणं कृतवन्तः, यद्यपि अहं तान् मोचितवान्।
तथापि ते मम विरुद्धं अनृतं उक्तवन्तः।
7:14 ते च क्रन्दन्तः हृदयेन मां न आक्रोशितवन्तः
तेषां शय्याः: ते धान्यस्य मद्यस्य च कृते समागच्छन्ति, ते च विद्रोहं कुर्वन्ति
मम विरुद्धं।
7:15 यद्यपि मया तेषां बाहूः बद्धाः दृढाः च कृताः तथापि ते कल्पयन्ति
मम विरुद्धं दुष्टता।
7:16 ते प्रत्यागच्छन्ति, किन्तु परमात्मनः समीपं न, ते वञ्चनधनुः इव सन्ति।
तेषां राजपुत्राः तेषां जिह्वाक्रोधात् खड्गेन पतन्ति, एतत्
मिस्रदेशे तेषां उपहासः भविष्यति।