होशे
6:1 आगच्छन्तु, वयं परमेश्वरस्य समीपं प्रत्यागच्छामः, यतः सः विदारितवान्, सः इच्छति
अस्मान् चिकित्सां कुरु; सः प्रहारं कृतवान्, सः अस्मान् बध्नाति।
6:2 दिनद्वयानन्तरं सः अस्मान् पुनः सजीवं करिष्यति, तृतीये दिने सः अस्मान् उत्थापयिष्यति।
वयं च तस्य दृष्टौ जीविष्यामः।
6:3 तदा वयं ज्ञास्यामः, यदि वयं भगवन्तं ज्ञातुं अनुसरामः, तस्य निर्गमनम् अस्ति
प्रातः इव सज्जीकृतम्; स च अस्माकं समीपं वर्षा इव आगमिष्यति
पश्चात् पूर्ववृष्टिः पृथिव्यां प्रति।
6:4 हे एप्रैम, अहं त्वां किं करिष्यामि? हे यहूदा किं करिष्यामि
त्वां? तव सद्भावः प्रभातमेघ इव, प्राक् ओस इव च
गच्छति।
6:5 अतः अहं तान् भविष्यद्वादिभिः कटितवान्; मया तान् हताः
मम मुखस्य वचनं, तव न्यायाः च प्रकाशः इव सन्ति।
6:6 अहं हि दयां इच्छन् आसीत्, न तु बलिदानम्; ईश्वरस्य ज्ञानं च अधिकं
होमहवेणापेक्षया ।
6:7 किन्तु ते मनुष्या इव सन्धिं उल्लङ्घितवन्तः, तत्रैव व्यवहारं कृतवन्तः
मम विरुद्धं विश्वासघातेन।
6:8 गिलियद् अधर्मं कुर्वतां नगरम् अस्ति, रक्तेन च दूषितम् अस्ति।
6:9 यथा च लुटेरसैनिकाः पुरुषं प्रतीक्षन्ते, तथैव याजकसङ्घः
अनुमत्या मार्गे वधं कुर्वन्ति, यतः ते अश्लीलतां कुर्वन्ति।
6:10 मया इस्राएलस्य गृहे एकं घोरं दृष्टम्, तत्र द...
एप्रैमस्य वेश्यावृत्तिः, इस्राएलः दूषितः अस्ति।
6:11 अपि च हे यहूदा, सः भवतः कृते फलानां कटनीम् अस्थापयत् यदा अहं प्रत्यागच्छम्
मम जनानां बन्धनम्।