होशे
५:१ हे याजकाः एतत् शृणुत; हे इस्राएल-वंशजः शृणुत; यूयं च ददतु
कर्ण हे राजगृहे; यतः युष्माकं कृते न्यायः युष्माकं प्रति वर्तते
मिस्पायां जालं जातम्, ताबोरे च जालं प्रसारितम्।
५:२ विद्रोहिणः च वधं कर्तुं गभीराः सन्ति, यद्यपि अहं क
तेषां सर्वेषां भर्त्सनकर्ता।
5:3 अहं एफ्राइमं जानामि, इस्राएलः मम कृते न निगूढः, यतः इदानीं हे एप्रैम, त्वं
वेश्यावृत्तिं कुरुत, इस्राएलः दूषितः भवति।
5:4 ते स्वपरमेश् वरं प्रति गन्तुं स्वकर्माणि न कल्पयिष्यन्ति, आत् मा कृते
तेषां मध्ये वेश्यावृत्तिः अस्ति, ते परमेश् वरं न ज्ञातवन्तः।
5:5 इस्राएलस्य अभिमानः तस्य मुखं साक्ष्यं ददाति, अतः इस्राएलः भविष्यति
एप्रैमः च स्वधर्मे पतति; यहूदा अपि तेषां सह पतति।
5:6 ते स्वमेषैः सह गोपैः च सह परमेश् वरं अन्वेष्टुं गमिष्यन्ति।
किन्तु ते तं न प्राप्नुयुः; सः तेभ्यः आत्मानं निवृत्तः अस्ति।
5:7 ते परमेश् वरस् य विरुद्धं विश्वासघातं कृतवन्तः, यतः ते प्रजाः अभवन्
परदेशीयाः बालकाः इदानीं मासः तान् भागैः सह भक्षयिष्यति।
5:8 गिबयानगरे तुरहीम्, रामायां तुरङ्गं च वादयन्तु, उच्चैः क्रन्दन्तु
बेथावेन्, भवतः पश्चात्, हे बेन्जामिन।
5:9 एप्रैमः भर्त्सनदिने निर्जनः भविष्यति, गोत्रेषु
इस्राएलं मया ज्ञापितं यत् अवश्यमेव भविष्यति।
5:10 यहूदाराजकुमाराः बद्धान् अपसारयन्तः सदृशाः आसन्, अतः अहम्
तेषां उपरि मम क्रोधं जलवत् प्रक्षिपयिष्यति।
5:11 एप्रैमः न्याये पीडितः भग्नः च अस्ति, यतः सः स्वेच्छया चरति स्म
आज्ञापश्चात् ।
5:12 अतः अहं एफ्राइमस्य पतङ्गवत् भविष्यामि, यहूदागृहस्य च यथा
सड़्गता ।
5:13 यदा एप्रैमः तस्य रोगं दृष्टवान्, यहूदा च तस्य व्रणं दृष्टवान्, तदा सः अगच्छत्
एप्रैमः अश्शूरस्य समीपं प्रेषितवान्, राजा यारेबस्य समीपं प्रेषितवान्, तथापि सः चिकित्सां कर्तुं न शक्तवान्
त्वां, न त्वां व्रणं चिकित्सां कुरु।
5:14 अहं हि एप्रैमस्य कृते सिंहः इव भविष्यामि, गृहस्य कृते च सिंहः इव भविष्यामि
यहूदाया: अहं अपि विदारयिष्यामि, गमिष्यामि च; अहं हरिष्यामि, न च कश्चित्
तं उद्धारयिष्यति।
५:१५ अहं गत्वा स्वस्थानं प्रति आगमिष्यामि यावत् ते स्वअपराधं न स्वीकुर्वन्ति।
मम मुखं च अन्वेष्यताम्, तेषां दुःखे ते मां प्राक् अन्वेषयिष्यन्ति।